पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१४९
सिद्धप्रत्यक्षमालोच्य समाधिमधुरं मनः ।
दधत्सर्वार्थसिद्धेऽगान्मुनिः प्राणान्विहाय सः ॥ ३४२ ॥
बहिर्धर्मरुचेः कस्माद्विलम्ब इति वेदितुम् ।
गुरुः श्रीधर्मघोषोऽथ निदिदेश परान्मुनीन् ॥ ३४३ ॥
तं परासुं बहिर्वीक्ष्य तद्रजोहरणादिकम् ।
आदाय गुरुपादानां तेऽपि सर्व न्यवेदयन् ॥ ३४४ ॥
विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् ।
सर्वं मुनीनां नागश्रीवृत्तान्तं तेऽप्यचीकथन् ॥ ३४५॥
ज्ञात्वा कथंचिल्लोकानां वाक्परम्परया जनाः ।
सोमदेवादिविप्राणां तस्था दुश्चेष्टितं जगुः ॥ ३४६॥
काममाक्रुश्य विप्रास्ते तां गृहान्निरवासयन् ।
लोकैर्धिक्क्रियमाणा च सापि बभ्राम सर्वतः ॥ ३४७ ॥
कासश्वासजरोत्कम्पकुष्ठाद्यैः क्रान्तविग्रहा ।
रोगैः षोडशभिर्लेभे सात्रैव नरकव्यथाम् ॥ ३४८॥
क्षुत्पिपासार्दिता लोकैर्निन्धमाना पदे पदे ।
दुःखं भ्रमन्ती सा मृत्वा षष्ठं नरकमासदत् ॥ ३४९ ॥
तस्मादुत्पद्य मीनेषु सप्तमं नरकं ययौ
पुनर्मीनत्वमासाद्य तस्मिन्नेव जगाम सा ॥ ३५० ।।
द्विर्द्विरेवं सिषेवेऽसौ नरकान्सकलानपि ।
पृथ्वीकायादिषूत्पेदे तदुद्वृत्ता च भूरिशः ॥ ३५१ ॥
चम्पायामथ सा कर्मलाघवात्सुकुमारिका ।
सुता सागरदत्तस्य सुभद्राकुक्षिभूरभूत् ।। ३५२ ॥
जिनदत्तात्मजस्तत्र भद्राजश्वास्ति सागरः।
वेश्मस्थां तत्पितान्येद्युर्ददर्श सुकुमारिकाम् ।। ३५३ ॥
तनयस्य मदीयस्य योग्येयमिति चिन्तयन् ।
सह बन्धुभिरभ्येत्य पितरं तामयाचत ॥ ३५४ ।।
&