पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ar
साधु साधु वृत राजकन्यया मा स्म शङ्कयताम् ॥ ३१४ ॥
काव्यमाला।
भुजैः सह महीशानां मार्गणो गुणमत्यजत् ।
बिभेद मङ्क्षु लक्ष्यं च तदीयहृदयैः समम् ॥ ३०३ ॥
क्षणादूर्ध्वं शरः प्राप शरव्यं सव्यसाचिनः ।
लोकाग्रं पुनरासेदुर्भुजविस्फूर्तिकीर्तयः ॥ ३०४ ॥
पुष्पवर्षं मरुत्पर्षदुपरिष्टाकिरीटिनः ।
दिवोऽङ्कादमुचत्प्राप्तमानन्दमिव मूर्तिताम् ॥ ३०५ ॥
विलेसुर्दिवि गीर्वाणदुन्दुभिध्वनयोऽधिकम् ।
धनंजयधनुर्ध्वानप्रतिध्वानसनाभयः ॥ ३०६ ।।
मुदा लोकस्य सर्वस्यात्यु(प्यु)ल्ललास जयध्वनिः ।
सूत्रयन्मातृकां देवीं वर्णद्वयमयीमिव ।। ३०७ ॥
आनन्दैकमयं संपन्मयं स्फीतयशोमयम् ।
तदा कुन्त्याश्च पाण्डोश्च बभूव निखिलं जगत् ॥ ३०८ ॥
साकाङ्क्षमथ पश्यन्ती दृशः कोणेन कोटिशः ।
सुतान्पञ्चापि पाञ्चाली पाण्डोरुद्दण्डविक्रमान् ॥ ३०९ ॥
रोमहर्षमिषान्नव्यस्सराङ्कुरकरम्बितम् ।
वपुर्लीलावनं भूम्ना सिञ्चन्ती स्वेदवारिभिः ॥ ३१० ॥
स्वैरमुज्जृम्भितस्तम्मा पृथुप्रथितवेपथुः ।
मदौत्सुक्यत्रपाहर्षसाध्वसस्फारचारिमा ॥ ३११ ॥
वरीतुकामा पञ्चापि लोकनिर्वादशङ्किता।
दौवारिकीकराब्जाभ्यां कण्ठपीठे किरीटिनः ॥ ३१२ ॥
वरमालां निचिक्षेप सा तु दिव्यानुभावतः ।
लोकैः प्रत्येकमेकापि तेषां कण्ठेष्वदृश्यत ।। ३१३ ॥
उच्चचार ततस्तारा व्योन्नि वागशरीरिणी ।
चिन्ता चतुर्णामन्येषामनुरूपा स्नुषास्तु मे ।
इदानीमपयातेयमिति कुन्ती मुदं दधौ ।। ३१५ ॥