पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४
काव्यमाला।
1
केयमार्तविमुक्तीनामपि नः कर्मनिघ्नता ।
इत्यादित्यमिव प्रष्टुं द्यां ययुर्यच्छरा रणे ॥ २७८ ॥
धनुर्वेदोपनिषदं पश्यन् यत्रात्मनोऽधिकाम् |
गुरुद्रोणोऽपि नियतं यं गुरुं कर्तुमिच्छति ॥ २७९ ॥
इत्यस्यां वेत्रधारिण्यां धात्रीशदुहितुः पुरः ।
निगदन्त्यां मुदा प्राप चापसामीप्यमर्जुनः ॥२८॥
कस्यापि विस्मयस्मेराः कस्याप्युत्मासपा(भा)सुराः ।
क्रोधताम्राश्च कस्यापि दृशः पेतुः किरीटिनि ॥ २८॥
क्षणात्प्रदक्षिणीकृत्य प्रणिपत्य च कार्मुकम् ।
ज्येष्ठबन्धोरथादेशादुच्चिक्षेप कपिध्वजः ॥ २८२ ॥
साहंकारस्ततस्तारमुज्जगार वृकोदरः।
एतदत्यद्भुतं कर्म कुर्वाणे कपिकेतने ॥ २८३ ॥ .
दोर्भृतो यस्य कस्यापि शिरःशूलमुदेष्यति ।
गदेयमगदंकारा तस्य जागर्ति मामकी ॥ २८४ ॥ (युग्मम्
पार्थोऽप्यनमयच्चापं समं भानैर्महीभृताम् ।
निनाय शिञ्जिनीकोटिमात्मना सह धन्विषु ॥ २८५ ॥
तदानीमासदन्कान्तिं सुहृदां वदनेन्दवः ।
तत्प्रणुन्न इव ध्वान्तो मुखमाशिश्रियदूषाम् ।। २८६ ॥
अमुञ्चदङ्कुरान्कुन्ती मनस्यानन्दकन्दलान् ।
गान्धारी हृदि तु स्वैरमप्रीतिविषवल्लरीम् ॥ २८७ ।।
आसन्युधिष्ठिरादीनां प्रमोदविशदा दृशः।
तदा दुर्योधनादीनां पुनर्दोषकषायिता ॥ २८८॥
अभूत्कर्मेदमेतावत्पुरो भवतु देवता ।
इत्याशंसारसाद्भेजे द्रौपदी विशदां दृशम् ॥ २८९ ॥
पाण्डु च धृतराष्ट्रं च भीमं च गुरुरब्रवीत् ।
अर्जुनस्य भुजौर्जित्यमितः पश्यत पश्यत ।। २९० ॥