पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४०
काव्यमाला।
+
नमद्भूपालमालेषु राजेति लिपिमुल्बणाम् ।
असूययेव लुम्पन्ति यस्य पादरजःकणाः ॥ २२६ ॥
आस्थानीमास्थिते यसिन्निदेशैकामिलाषिणः ।
अश्रान्तमेव तिष्ठन्ति देवा अप्यौपजानुकाः ॥ २२७ ॥
तस्मादसौ महातेजाः प्रदीप इव पावकात् ।
अजायत जगन्नेत्रो जयन्त इव वासवात् ॥ २२८॥
शुचिर्यद्विक्रमस्तालुवारीणि (1) रिपुयोषिताम् ।
भालव्योमाङ्कमारोप्य वर्षयश्रुकणच्छलात् ॥ २२९ ॥
आत्मनेकधुरीणेऽस्मिन्न्यस्तविश्वंभराभरः ।
अपरां विषयग्रामचिन्तां वितनुते पिता ॥ २३० ॥
कोदण्डमिदमादाय कान्तिदायादचन्द्रिके।
पुनर्विमुञ्चत्यानम्य सोऽयमुत्फुल्लसत्रपः ॥ २३१ ।।
कृशाङ्गि शिशुपालोऽयं चेदीनामधिदैवतम् ।
बान्धवरुपरुद्धोऽपि राधावेधाय धावति ॥ २३२॥
स्वड्नेनाम्बुभृता सिक्ता प्रतापग्रीष्मतापिते ।
हृदये नोदगुः कस्य यस्य विक्रान्तिवीरुधः ॥ २३३ ॥
शौण्डीर्याहंकृती कामं निर्वास चिरवासिनी ।
तेनिरे येन वास्तव्या विद्विषां हृदये मियः ॥ २३४ ॥
क्षणं बाणावलीर्वर्षन् जिहीर्षोः किल रुक्मिणीम् ।
चक्रे यश्चक्रिणोऽप्यन्तःशङ्कापङ्काकुलं मनः ॥ २३५ ॥
अरिकीर्तीः क्षिपंस्तारा पद्मोल्लासं दिशन् युधि ।
प्राक्सन्ध्यां करिसिन्दूरैर्यस्य कालः करोत्यसिः ॥ २३६ ॥
कार्मुकं नमयन्बाहुसारसर्वाभिसारतः ।
अयमप्यवनीपालैः सस्मितैरवलोक्यते ॥ २३७ ॥
देवि दर्पादनुस्थास्नुरपि मित्रोपरोधतः ।
नृपः कर्णोऽयमभ्यर्णमभ्येति धनुषः शनैः ॥ २३८॥