पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१३७
इत्यादीकोटिशस्तर्कास्तन्वन्त स्मेरितस्मरम् ।
विलोकयन्तः पाञ्चालीमचेष्टन्तेति भूभृतः ॥ १८७ ॥
तस्याः किमिह वास्तव्या लक्ष्मीरभ्येति तुल्यताम् ।
इतीवालोकयांचके कश्चिल्लीलासरोरुहम् ।। १८८ ॥
अन्यस्य करमारूढामप्याच्छेत्तुमलंतमाम् ।
इमामहमितीवांसं मुहुः कश्चिदवैक्षत ॥ १८९ ।।
निपतन्ति मयि स्वैरं कुतोऽमी स्मरमार्गणाः ।
इतीव पार्श्वतः कश्चित्पश्यति स्म मुहुर्मुहुः ।। १९० ॥
कश्चिदैक्षिष्ट कस्तूरीतिलकं रत्नकङ्कणे ।
भालाक्षरलिपीस्तस्या लाभायेव न्यभालयत् ।। १९१ ।।
राधावेधे तवैवास्मिन्मुखमीक्षामहे वयम् ।
इतीव भुजमस्पृक्षत्कोऽपि केयूरकैतवात् ॥ १९२ ॥
कश्चित्कुपितपुष्पेषुशरपातमयादिव ।
प्रावारं वाससा चक्रे सर्वाङ्गम(स्या)वगुण्ठनम् ॥ १९३ ॥
कश्चिन्नागरखण्डानि खण्डयन्दशनाङ्कुरैः ।
प्रकुप्यतः स्मरस्याग्रे क्षिपतीव मुखेऽङ्गुलिम् ॥ १९४ ।।
बहिर्विभाव्यमानापि योगिनीवेयमीक्ष्यते ।
कथमन्तरितीवान्यो हृदयं मुहुरैक्षत ॥ १९५ ॥
परिभ्रष्टमिव क्वापि निजमालोकयन्मनः ।
लिलेख कश्चिदानम्रपादाङ्गुष्ठेन पीठिकाम् ॥ १९६ ॥
इत्याविर्भूतभावेषु तेषु सर्वेषु राजसु ।
चिक्षेप क्षोणिमृत्कन्या स्वभावसरलां दृशम् ॥ १९७॥
पाण्डोः पुत्रांस्तु पञ्चापि विभाव्य मधुराकृतीन् ।
धृति बबन्ध तच्चक्षुः पणमुद्वीक्ष्य चाधृतिम् ॥ १९८॥
विमानादथ रम्भेव देवभूमीभृतस्तले ।
हेममूर्तेरघो राधास्तम्भस्येयमवातरत् ॥ १९९ ।।