पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१३१
काव्यमाला।
बद्धकायानिव न्यायानुत्साहानिव देहिनः ।
वपुष्मन्तीव तेजांसि मूर्तान्कीर्तिचयानिव ॥ १४८ ॥
कुमारान्मारजैत्रास्तान्पश्यतां काश्यपीभुजाम् ।
राज्येऽप्यभवदाच्छेदशङ्कापङ्काविलं मनः ॥ ११९ ॥
साक्षादिव धनुर्वेदं वीरं रसमिवाङ्गिनम् ।
ज्योतिर्विवर्तमुत्तीर्णमादिपुंस इवावनौ ॥ १५० ॥
तेषामपि विशेषेण विलोक्य कपिकेतनम् ।
नात्मानमपि के नाम विस्मरन्ति स भूभुजः ॥ १५१ ॥
(

तनूरुहपरीवारस्तस्मिन् रेजे स राजके।
पाण्डुर्बद्धफलः कल्पशिखरीवावकेशिषु ॥ १५२ ॥
अथ स्वयंवरागारमानेतुं नित्ययौवनाम् ।
साधु प्रसादयामासुः प्रीतिप्रह्वाः प्रसाधिकाः ॥ १५३ ॥
अलक्तकरसस्तस्याः पादयोर्निहितो बभौ
जितैः पङ्केरुहैः शङ्के स्वकान्तिरुपदीकृता । १५४ ॥
तस्याः स्वर्णाभमत्यच्छचन्दनच्छुरितं वपुः ।
बिभर्ति स्माम्रकच्छन्नप्रदीपकलिकोपमाम् ॥ १५५ ॥
तस्या बिम्बोष्ठयोर्व्यक्तमलक्तकरसच्छलात् ।
आदधे रागसर्वस्वनिधानं कुसुमायुधः ।। १५६ ॥
अरालनीलभ्रूवल्लिप्रतिविम्बविडम्बिनी।
बभौ कपोलयोस्तस्याः कस्तूरीपत्रवल्लरी ।। १५७ ॥
तस्याः शङ्के दृशौ पुष्पधन्वनः केलिदीर्घिके ।
लावण्यजलजम्बालमञ्जुलं कज्जलं पुनः ॥ १५८ ॥
तस्याः स्म भासते भाले मृगनाभिललाटिका ।
कृताक्रान्तिरिव क्रुद्धो विधुबुद्ध्या विधुंतुदः ॥ १५९ ॥
धम्मिल्लो मल्लिदामाङ्कस्तस्या मूर्धन्यधारयत् ।
मुक्तवैरमिथःश्लिष्टशशिस्वर्भानुविभ्रमम् ॥ १६० ।।