पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
दिगुद्भूतारुणोद्भेदा बभासे शातमन्यवी ।
सकाश्मीराङ्गरागेव पत्यौ भास्वत्युपेयुषि ॥ १३६ ॥
राजास्मि निर्वसुः प्रातर्लजिष्ये राजमण्डले ।
इत्यालोच्येव पीपूषद्युतिर्देशान्तरं ययौ ॥ १३७ ।।
मुक्ताकणभ्रमादुच्चैः पाञ्चालीहारहेतवे ।
उच्चितानीव केनापि नक्षत्राणि क्षणाद्ययुः ।। १३८ ।।
कलङ्कयपि ममोच्छेदकारीन्दुः किमु निर्मलः ।
कृष्णास्येन्दुर्विधातेति मियेव बिभिदे तमः ॥ १३९ ।।
संमुखं सर्वभूपालमनोभिरभिधावितैः ।
रविः करेण्विवाकृष्य पूर्वाद्रिमधिरोपितः ॥ १४० ॥
राजन्यमुखराजीव सरोराजीवकानने ।
तुल्यमुल्लासयन्भानुर्नभोङ्गणमगाहत ॥ १४१ ॥
अथ काम्यतमाकल्पकल्पनाल्पेतरश्रियः ।
मञ्चानारोढुमौत्सुक्याद्धावन्ति स्म धराभुजः ॥ १४२ ॥
मङ्गलैमङ्गलातोद्यैर्र्बन्दिकोलाहलैरपि ।
विहाय विकसच्चक्षुः शनैर्निद्रां सुखासिकाम् ॥ १४३ ॥
विधाय विधिवत्सर्वप्रातःकृत्यानि कृत्यवित् ।
प्रतिपाल्य मिलत्सैन्यसामन्तामात्यमण्डलम् ॥ १४४ ॥
औचित्यरचिताकल्पान्कल्पवृक्षाङ्कुरानिव ।
कुमारान्स्वान्पुरस्कृत्य नित्यदोर्दण्डमण्डनान् ॥ १४५॥
ययौ स्वयंवरं पाण्डुरखण्डमहिमोदयः ।
रम्यं च मञ्चमारोहकाम्पिल्यपतिदर्शितम् ॥ १४६ ॥
(चतुर्भिः कलापकम् ॥
सिंहासने स नीलाश्ममयूखपरिवेषेणि ।
स्वरक्षार्थमयःशालशालिनीव न्यविक्षत ॥ १७ ॥