पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
१२५
रत्नकुण्डलकेयूरकङ्कणाद्यैरनेकशः ।
काममानन्द्य तं दूतं विससर्ज विशांपतिः ॥ ३३ ॥
अथ प्रतस्थे काम्पिल्यं पृतनाभिः प्रकम्पयन् ।
मेदिनीमण्डलं पाण्डुर्भुग्नभोगीन्द्रधारितम् ॥ ३४ ॥
प्रस्थानमङ्गलं तस्य सहितस्य तनूरुहैः ।
विदधे कुलवृद्धाभिर्मूर्ताभिरिव सिद्धिमिः ।। ३५ ।।
तत्कालोन्मीलदानीलदानाम्भःश्रु(सु)तिभिर्मुवि ।
द्वैतीयिकीं वितन्वन्तं कलिन्दतनयामिव ॥ ३६ ॥
गर्जाभिः स्निग्धमन्द्रामिः शिखण्डिकुलताण्डवम् ।
कुर्वाणं वारणाधीशमारुरोह महीपतिः ।। ३७ ।। (युग्मम् )
दुकूले कलयामास स प्रयाणक्षणोचिते ।
दधच्चन्द्रातपाश्लिष्टगिरीशगिरिविभ्रमम् ।। ३८ ॥
नासौ मदुपजीव्यस्य रवेस्तेजः क्षमिष्यते ।
इति छत्रच्छलान्मन्ये तस्येन्दुरुपरि स्थितः ॥ ३९ ॥
युधिष्ठरादयः पञ्च शतं दुर्योधनादयः ।
विविधं यानमारूढाः परिवत्रुस्तमात्मजाः ॥ ४० ॥
हयौघह्वेषितैर्दन्तिबृंहितैरुपबृंहितः ।
आविर्बभूव गम्भीरः प्रयाणपटहध्वनिः॥४१॥
वाहिनी हास्तिकाश्वीयरथ्या पादातिमेदुरा ।
तमन्वगच्छदह्याय जाह्नवीव भगीरथम् ॥ ४२ ।।
निश्वा(स्वा)ननिश्व(स्व)नस्तस्य दारयनिगरिकन्दरान् ।
उच्चचार स्वमाधारमम्बरं स्फारयन्निव ॥ १३ ॥
अनुकूलानिलोद्भूताः स्वयंवरदिदृक्षया ।
पुरो गन्तुमिवेच्छन्त्यो वैजयन्त्यो विरेजिरे ॥ ४४ ॥
अनुयातः स सामन्तैः समन्तात्परमर्द्धिभिः ।
साक्षात्सुरैरिव हरिः परीतो ददृशे जनैः ॥ ४५ ॥