पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।
संगीतरङ्गनिःसङ्गमृदङ्गध्वनिलासिमिः।
हृष्यन्नजस्रविस्रम्भादलोलैः केलिकेकिभिः ॥ २१॥
वपुर्विसारिसौरभ्यसंभावितनभोन्तरे ।
निविष्टदृष्टिरुत्फाले केलिकस्तूरिकामृगे ॥ २२ ।।
स दूतः पूतवाङ्गिन्दन्संसदं शातमन्यवीम् ।
उपतस्थे नृपास्थानं प्रतीहारपुरःसरम् ॥ २३ ॥
(पञ्चभिः कुलकर
स प्रणम्य यथास्थानमुपविश्य विशांपतिम् ।
विज्ञो विज्ञापयामास मौलिकुङ्मलिताञ्जलिः ॥ २४ ॥
अरिव्रातकृतासेव देव द्रुपदभूपतिः ।
प्राहिणोदनणुप्रेमप्रणयी मां त्वदन्तिके ॥ २५ ॥
सुतास्य द्रौपदीत्यस्ति प्राणेभ्योऽपि प्रियंकरी ।
इमां स यस्मै कस्मैचिद्दातुमुत्सहते नहि ॥ २६ ॥
व्यक्तं च वक्ति यः कोऽपि राधावेधं विधास्यति ।
तस्मै सुतेयमस्माभिर्दास्यते पारितोषिकम् ।। २७ ॥
आम्नाति नो धनुर्वेदे सर्वाञ्जित्वा सुकोविदान् ।
वर्तन्ते भवतो विश्वविश्वानन्दननन्दनाः ॥ २८ ॥
ततः सत्यपि दोर्दण्डमण्डने राजमण्डले ।
नेतुर्नः( र्मे) पूरयिष्यन्ते नूनमेतैर्मनोरथाः ॥ २९ ॥
मत्तद्विपकपोला हि मदपानकुतूहलम् ।
पूरयन्ति द्विरेफस्य नालेख्यकरिणां कटाः ॥ ३०॥
जगत्यामेकधानुष्कैरागत्य सह सूनुभिः ।
स्वयंवरं भुवो भर्तुस्तदलंकर्तुमर्हसि ॥ ३१ ॥
मतमादाय गाङ्गेयप्रभृतीनां कुरूद्वहः ।।
दूतस्य भारतीमेतामोमिति प्रत्यपद्यत ।। ३२ ।।
१. चिन्त्यम्,