पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । कर्णः प्रत्युपकाराय ययाचेऽथ सुयोधनम् ।

स्थेमानमर्थयामास सोऽपि सौहार्दसंपदः ।। ४५१ ॥
सौहार्दं हि कियन्मात्रं प्राणा अपि तवैव मे ।
इत्युक्तवन्तं राधेयं मुदाश्लिष्यत्सुयोधनः ॥ ४५२ ॥
ततः प्राप्ताङ्गसाम्राज्यः पुनरादाय कार्मुकम् ।
रणारम्भाय राधेयो दूरादाहास्त फाल्गुनम् ॥ १५३ ।।
साम्राज्यमङ्गदेशानामुपश्रुत्यात्मजन्मनः ।
स्मरदानन्दसंदोहविसंस्थुलपदक्रमः ॥ ४५४ ॥
स्रस्तोत्तरीयसिचयः प्रफुल्लनयनोत्पलः ।
कर्णस्य जनकोऽभ्यागात्तत्रातिरथिसारथिः ॥ ४५५ ।।
कर्णः पितरमालोक्य दूरादुत्सृज्य कार्मुकम् ।
पपात पादयोस्तस्य दैवतं हि परं पिता ॥ ४५६ ॥
अङ्गराज्याभिषेकार्द्रमानन्दाश्रुकणोदकैः ।
पुनरुक्तं शिरः सोऽपि तनूजस्यामिपिञ्चति ॥ ४५७ ।।
आलिङ्गति स्म सर्वाङ्गं सुतमुत्थाप्य सारथिः ।
उन्मीलत्पुलको मूर्ध्नि भूयोभूयश्चुचुम्ब च ॥ ४५८ ॥
विज्ञाय विज्ञतिलकस्तमित्थं सारथेः सुतम् ।
कर्णमभ्यर्णमागत्य वदति स्म वृकोदरः ।। ४५९ ॥
सूतात्मज न पार्थेन कथंचिद्योद्भुमर्हसि ।
गृह्यतां प्राजनं चापमपहाय कुलोचितम् ॥ ४६० ॥
अङ्ग त्वमङ्गसाम्राज्ययोग्योऽसि न कथंचन ।
मृगारातिपदे हन्त गोमायुः किमु जायते ॥ ४६१ ।।
इति व्याहरति स्वैरं भीमे भीमभुजोर्जिते ।
आगत्य रभसाद्भातृमध्याद्दुर्योधनोऽभ्यधात् ॥ ४६२ ॥
वीराचारानभिज्ञोऽसि भीम यत्कुलमीक्षसे ।
चुलुकाचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ॥ ४६३ ॥