पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । ११७

कर्णोऽप्युवाच मेऽस्त्येव समस्तं सुहृदि त्वयि ।
पार्थाय केवलं भूयात्सौहार्दं ते मयि स्थिरम् ॥ ४२५ ।।
किंतु पार्थस्य दोर्दण्डकण्डूतिज्वरितात्मनः ।
इच्छन्ति द्वन्द्वयुद्धेन भुजो भिषजितुं मम(?) ॥ ४२६ ॥
गिरमाकर्ण्य कर्णस्य तामधिक्षेपपांसुलाम् ।
हुतो वह्निरिव क्रोधाज्ज्वलितः फाल्गुनोऽभ्यधात् ॥ ४२७॥
कर्ण निर्गम निर्मज मदीयशरसागरे ।
अस्त्रोदकैर्निजस्त्रीणां दृशः किं प्लावयिष्यसि ॥ ४२८ ।।
कर्णस्ततोऽब्रवीत्कोपात्पार्थ केयं विभीपिका ।
गृहाणास्त्रं हराम्येष सर्वं गर्वं तवाधुना ॥ ४२९ ॥
ततो द्रोणाभ्यनुज्ञातः प्रगृश्य सशरं धनुः ।
युद्धश्रद्धाय कर्णाय कपिकेतुरतिष्ठत ।। ४३० ॥
तयोः समरसंरम्भदर्शनोत्सुकचेतसाम् ।
आसीत्कुसुमितेव द्यौर्विमानैस्त्रिदिवौकसाम् ॥ ४३१ ॥
तदीयसमरारम्भविलोकनकुतूहली ।
अनूरुसारथिस्तस्थौ स्थिरीकृतरथः क्षणम् ॥ ४३२ ।।
तौ प्रजाभिरदृश्येतां रणायान्योन्यसंमुखौ ।
विन्ध्याद्रिविपिनोत्सङ्गे मत्तौ दन्तावलाविव ॥ ४३३ ॥
अभूवन्कर्णतः केचित्केचिदर्जुनतः पुनः ।
खेचरामरमरमर्त्यानां तदा द्वैधमजायत ॥ ४३४ ॥
पुरः कर्णस्य को जिप्णुरिति दुर्योधनादयः ।
कः कर्णोऽग्रेऽर्जुनस्येति दधुर्घीमादयो मुदम् ॥ ४३५ ॥
कुन्ती तु कुन्तभिन्नेव तनयस्नेहविक्लवा ।
मूर्च्छान्धकारविधुरा पपात जगतीतले ॥ ४३६ ॥
तां तथा विदुरः प्रेक्ष्य प्रेक्षाभिश्चन्दनद्रवैः ।
क्षणादाश्वासयामास शीतैश्च व्यजनानिलैः ॥ ४३७ ।।