पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

दृढानि दृढमुष्टित्वाद्दुर्भेद्यान्यपि भिन्दता ।
जिष्णुना वैरिवारस्य दृढं चेतोऽप्यभिद्यत ।। ३९९ ॥
तस्मिन्बहूनि चित्राणि विचित्राणि वितन्वति ।
चित्रीयन्ते स्म के नाम न माद्यद्दोर्मदा इव ॥ ४०० ।।
शरग्रहणसंधानसमाकर्षणमुक्तयः ।
शतशो लक्ष्यभेदाश्च तस्यैक्ष्यन्त समं जनैः ॥ ४०१॥
न यत्र निपतन्ति स्म नायना अपि रश्मयः ।
लक्ष्यं तत्राप्यणीयोऽपि भिन्दन्ति स्मार्जुनेपयः ॥ ४०२ ॥
चक्रवद्रमतो लोहवपुषो यत्र पोत्रिणः ।
निचखान मुखे पञ्च वाणान्युगपदर्जुनः ॥ ४०३ ।।
राधावेधादिकं तत्तत्पार्थोऽन्यदपि दुष्करम् ।
करोति स्म यदालोक्य सुरैरपि विसिष्मिये ।। ४०४॥
चक्रप्रासगदाखड्गप्रभृतिष्वपि कौशलम् ।
शस्त्रेषु क्षेत्रवाहस्य निर्वाहमगमत्परम् ॥ ४०५ ॥
क्षणात्पांशुः क्षणाद्भवः क्षणाद्भूमौ क्षणादिवि ।
क्षणात्क्रीडव्रथकोडे तत्र जिष्णुरदृश्यत ।। ४०६ ॥
मन्त्रास्त्राण्य(प्य)नुध्यानमात्रजातोदयानि सः ।
आमेयवारुणादीनि कुरुभर्तुरदर्शयत् ॥ ४०७ ॥
ततः समर्थितप्राये तस्मिन्महति कर्मणि ।
समालोके च सर्वस्मिन्नानन्दमकरन्दिते ॥ ४०८ ॥
संवर्तपुष्करावर्तनिध्वानप्रियबान्धवः ।
भुजास्फोटध्वनिः कर्णस्फोटकृद्धैरवोऽभवत् ।। ४०९ ॥(युग्मम्)
भूभृतः किमु शीर्यन्ते दीर्यते किमु मेदिनी ।
पतन्ति विद्युतः किंचित्क्षुभ्यन्ति किमुताब्धयः ॥ ४१० ॥
विकल्पजातमत्यन्तं कुर्वन्नुभ्रान्तमानसः ।
विसंस्थुलं समुत्तस्थौ सर्वोऽथ स सभाजनः ॥ ४११ ॥