पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। पलाण्डुमण्डनप्रहसनम् । (इति नासामुखं पिघाय तिष्ठन्ति ।) शिष्या: - हे हे भट्टाचार्य दिनत्र्यं स्थापितमत्स्यानां कदापि विकृत- भावो भवेदिति पाकस्थलं शीघ्रमुपदिश । भट्टाचार्य: रे रे वेदबाबागृहे ५निपतितं कथमस्माकमत्र पाकाबस्थिति: ' निवेश्यानां समाजे 64 दाक्षिणात्या:- रे रे विकृतमत्स्यगन्धेन मारिता वयं क बजाम: भट्टाचार्य: रे रे धर्मबाह्य ! न जानासि प्रायो धर्मम् । संस्मर – “देवान् पितॄन् समभ्यर्थ्य खादन् मांसं न दोषभाग् ” इति । दाक्षिणात्या: (सकोलाहलम्) रे रे कलिवर्ज्यप्रकरणे मांसनिषेधात् कथमेतत् ? भट्टाचार्य: - (बिहस्य) भवतु ' तुष्यतु दुर्जन' न्यायेन । पूर्व तस्यैव निर्मूलत्वं तत्रापि मत्स्यनिषेध: कास्ति ? दाक्षिणात्याः यद्येवं मत्स्यविधानं च कास्ति ? - भट्टाचार्यः प्रायो भ्रान्तः कात्यायनाचार्य: "मासद्वयं तु मत्स्यैः' इत्या- दिषु? किञ्च, 'पाठीनरोहिताबायौ प्रशस्ती हव्यकव्ययोः ' इत्यपि प्रायो ( य उ )न्मत्तमलपितमेवास्ति किम् ? (दाक्षिणात्यैः “एतस्य मृपाभिशापं बिना पराजयः कथं स्याद्" इति संचिन्त्य प्रेरितः कश्चित् । स यावत् राजकीयं पदातिं गृहीत्वा समायाति तावत् प्रकल्पितवचनैः प्रामाण्यं " स्थापयन्ति ।) १. बी. तिष्ठति ३. बी. अपि इत्यधिकम् ५. बी. विपतितं ७. बी. प्रकारणे ९. श्री. भास" २. बी. हे हे बी. रे श्री. निर्वश्यान ८. बी. 'व' नास्ति १०. बी. स्थापमति ४. ६. PALĀNDUMANDANA (They all remain covering their noses.) Disciples Bhattācārya, direct us quickly to the kitchen because these three days' old fishes might rot at any minute. Bhattācārya Hey, hey, we have fallen into an unorthodox house! How could we arrange for food here among these sterile people ? 65 Southerners -Re, re, we are done to death by the smell of the rotten fish, where could we proceed ? Bhattācārya Hey, you who are outside the pale of dharma, you do not know for the most part anything about dharma. The Smrti 20 says"a man who eats meat after worshipping gods and ancestors is not defiled". Southerners (heartily) - Hey, hey, how can this be because meat eating is prohibited in the Kali age in the relevant Snyti portions? Bhattācārya (laughing) It may be by the principle of "satisfying a vicious person. Firstly there is no basis for your statement. Also where is fish-eating prohibited ? Southerners -If it is so, then where is it prescribed ? Bhattācārya -Is Kätyāyanacarya mistaken saying "Fishes however in two months? Moreover is 12 (Manma) babbling when he says that the types of fishes Pathina and Rohita, are the best suited respectively for oblations to gods (havya) and the ancestors (kavya) ? (Considering that it would not be possible to win over the opponent without false accusation, the southerners send out person among themselves. Until he laid hold of a royal official to bring him over to the place, they establish thcir proposition by some made-up statements..) 20. Manu Smrti V5.21 cd. 21. tugyatu durjana - nyayena'. This is a principle followed by authors in some contexts in their Sāstraic texts Herein the author grants in a way the position of even a frivolous perverse disputant to his satisfaction.