पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ पलाण्डुमण्डनप्रहसनम् । (ततः प्रविशति राजकीयः प्रधानपुरुषः, भट्टाचार्यं बद्ध्वा ताडयति ।) भट्टाचार्यः - निरपराधस्य मम ताडनं किमिति न जाने। पुरुषः १लेले तुमं इदिसो ३ ४ अह्माणं मारणप्पओअं कलेसि । ५(पदार्ति निर्दिश्य) होदु होदु ताडणं उणोवि बहुदरं । [रे रे त्वम् ईदृशो यन्मारणप्रयोगं करोषि | भवतु भवतु ताडनं पुनरपि बहुतरम् [] ( पदातयः ताडयन्ति ।) भट्टाचार्य: - (सवैकल्यम्) भो भो भ्रातरो दाक्षिणात्याः । किमिदं सत्यं यूयं साक्षिण: किं नात्र ? दाक्षिणात्याः वयमेव साक्षिणः । कस्सन्देहः ? भट्टाचार्य:- तर्हि किं न बदथ ! 66 दाक्षिणात्याः अस्माकं साक्षित्वे प्रामाण्यमस्ति ? भट्टाचार्य :- "वेदविदां भवतां साक्षित्वेऽपि सन्देहः ? दाक्षिणात्याः - ( पुरुषं निर्दिश्य) यद्येवम् तदा तु अयं भट्टाचार्यो वध्य एवाभिचारिकः । (इति पलाण्ड्यादिसामग्री प्रदर्शयन्ति । पुरुषो दृष्ट्वा सत्यमेव विज्ञाय ससामग्रीकं सशिष्यं भट्टाचार्य गृहीत्वा निष्कान्तः ।) दाक्षिणात्याः (परस्परं हस्ताइस्तिकां दत्वा) कथं शत्रुपराजयः संसाधितो जगदीशेन ? एवमेवाभ्युदयो भवतु मित्राणाम् । १. श्री. प्रविशन्ति ३. बी. सेजं ५. बी. पदाती २, बी. लले ४. ल, आह्माणं १. श्री. तोदुयंति T PALANDUMANDANA (Then enters the chief royal official, binds Bhattācārya and beats him up.) Bhattācārya I do not understand why you are beating me, I am innocent. Royal Official - Hey, hey, you are such a person who is performing some mystic (tāntric) rites to cause death (Looking at the policemen) Let it be, beat him again many times! (The policemen beat him.) Bhattacārya (sorrowfully) Oh oh, brothers from the south, is this true ? Are you not the eye witnesses in this matter? . 6. Southerners- We are the only witnesses. What doubt is there? Bhattācārya Then why don't you just say it out ? Southerners Is there any authority for our being the witnesses ? Bhatācārya All of you, being well versed in the Vedic lore, what doubt is there for your being witnesses ? Southerners (turning to the official) - If so, then this Bhattăcarya should be done to death as he is a sorcerer! (So saying they point out to the heaps of the peelings of onions, garlic and others. Finding this to be true the official binds Bhattacharya and his students, and takes them away along with the rubbish heap.) Southerners (clasping each other's hand) - How has Jagadisa" gained victory over our rivals ? Let our friends enjoy such glory! 22. Mant Simpli V.5.16ab. 23. The Supreme Lord; also the name of the royal official or of the southerner who brings slyly the royal official.