पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 || पलाण्डुमण्डनप्रहसनम् ॥ कथिका (उत्थाय) हला ! बअणबंधाए १ तुए ण जुरं अण्णहा किं गिंजणद्दी कुवारो जेव्व चिठ्ठदि । [हला वचनवद्धायास्तव न युक्तम् । अन्यथा कि गुञ्जनादिः कुमार एव तिष्ठति ? ] (इति परस्पर कोलाइले शिथिलकच्छकञ्चुकी (क) तो लशुनपलाण्डुगृञ्जन- मूलिका परितः पतन्ति ) पलाण्डुमण्डनाद्या:- (दृष्ट्वा सरोषम्) रे रे असभ्याः खल्वेताः व्यर्थ पलाण्ड्वाद्यमृतं नाशयन्ति । मिथ्याकूटभट्टः (कोलाहलविशेषं दृष्ट्वा भीताया रक्मूलिकाया: कच्छा- विकृतभावं ज्ञात्वा) रे रे दृश्यते हि रक्तमूलिके! पित्रा बहु लालिताऽसि । परंतुर सकलदाक्षिणात्यप्राणाधारस्य मिथ्याकूटस्य अवज्ञानेन युक्ता परम् आगतप्राया एवं दुष्टा उदीच्याः, तेषामन्यथैव बोधो भवेत् । (नेपथ्ये ) रे रे तदिदानीं परस्परमातुल कन्याद्युपहासो निवार्यताम् । समागता एव परोपहासप्रथनशीला उदीच्याः । (ततः प्रविशन्ति करावलम्बितमत्स्यै: ४ शिष्यवयैः सह इलरी- कार मेरीभाकरभट्टाचार्या: ।) भट्टाचार्यः - (परितोऽवलोक्य समाप्राय च) शिव शिव ! आः ! निवेश्यानां कृत्यमेतत् ] हा कष्टम् ! "₁ १. बी. ए एग्ण ल. परंतु नारिख बी. कार बी. शिवर २. बी. "याकस्था श्री. 'पाठीनमक्षैः' इत्यधिकम् ४. ६. बी. भट्टाचार्या: PALĀNDUMANDANA Kvathikā (rising) -Ayc, this is not proper for you, Pūrmapolika, who are already bound by a pledge (to Lasuna Panta). On the contrary is Grjanādri going to be unmarried (for ever) ? (In the mutual confusion, due to the loosening of the fringe of the garments (of Purnapolikā and Kvathika), onions, small and big, and garlic scatter all round.) 63 Palāndu Mandana and others ( looking at angrily ) - Hcy, bey, truly ill-bred are these (wcmen) who waste garlic and other roots which are like nectar ! Mithyākūta Bhatta (observing the deranged pleats of Raktamūlikā who is frightened at this peculiar scramble) Hey, hey, Raktamūlikā, you are being watched (by many) ! You have been much petted by your father. But here are arriving the malicious northerners who insult the Mithyākīta dish that carries the essentially sustaining taste of all the southerners. Their perception would be quite to the contrary. (off-stage) Hey, hey, now the ridiculing of mutual marriage amongst uncle's daughter and such other topics could be averted. The northerners who are capable of exposing others' ( faults) satirically have just arrived. (Then enter the Bengali pandits Jhallari Jhāñnkāra and Bheri Bhāhkāra Bhattacharyas along with their disciples holding fish in their hands.) Bhaṭṭicarya (looking all round and smelling) - Siva, Siva, alas ! All this is the doing of (people) with no children. Ha, alas !