पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। पलाण्डुमण्डनप्रहसनम् ॥ लशुनपन्तः रे रे समानीयतां लशुनमन्थिः । यतोऽतिपित्तक्षो मेण मूर्च्छि तोऽस्मि । 56 पलाण्डु मण्डनः- साधु रे, साधु ! ममाप्येवमेव भवति हि बहुधा । गृञ्जनाद्रि:- मूर्खसमाजे पतितम् । रे रे हतधियः ! मधुररसं विना कथं पित्तक्षोभनिवृत्ति: ? तद् गृहाण गृञ्जनरसम् लघुनपन्तः (विहस्य) प्रभवति लशुनं न चेत् प्रहर्तु खल कथनं किमिहास्ति गृञ्जनस्य | तिमिरवधधुरीण उष्णर शिमर्यदि न भवेदिह कोऽस्ति शीतरश्मिः ॥ ८ ॥ अये लशुनपोटिके* सकलदुःखसन्त्रोटिके महापथसुघोटिके परमपापसंमोटिके । सुगन्धहततोटिके५ परमसिद्धसच्छोटिके प्रसीद परमेश्वरि क्षुषिततृप्तिसद्रोटिके ॥ २ ॥ (पूर्णपोलिका ६ कच्छां शिथिलयन्ती वामहस्तेन लशुनपोटिकां निष्कास्य तन्मुखे ददाति यावत् तावत्-) गृञ्जनाद्रि:- (विहस्य) कथमेतेषां मूढधियां दुराग्रह: प्रवालरागे सरसे सुधायाः प्रेमाङ्कुरे भोगविधानशीले । यद्दर्शनात् सात्त्विकभाव आस्ते तद्गृञ्जने नास्तिकतां प्रपन्नाः ॥ १० ॥ १. बी. 'एवं' नास्ति ३. बी. ल. पुरीया ५. छ. पोळी इत्यधिकमत्र ६. बी. कां

  • 'पोटिक' शब्दः पूर्वमपि प्रयुक्तः तस्य अर्थस्तु न विशदः; लशुनपाकविशेष स्

तथा व्यवहार स्यात् । 17 ल. ग्रु' नास्ति ४. बी. प तोटिकाशब्दस्यार्थो न विशदः । PALANDUMANPANA Lasuna Panta Hey; hoy, please bring the bunch of garlic | For I have fainted due to an excess of bile. Palāndu Mandana Well, well, sir, I too get this quite often. Gräjanñdri - I have failen in with a fool's group. Hey, hey, wretched fools, how could one cure bile complaint without sweet juice ? Hence take this juice prepared from small onions. Lasuna Panta (smiling) - If garlic is not able to dispel ( illness), what could be said of the small onion ? If the sun does not become the prime killer of darkness, what could be said of the moon? O, garlic-bunch, destroyer of all sufferings, the horse trotting in the high roadis (or leading to the other world), crusher of grave sins, the wretched killer of fragrant smell, provider of real miracles (or perfect knowledge) in a snap, the bread that (9) delights the hungry, Supreme Goddess, be gracious ! (Pūrgapolika loosening her pleated garment, takes off the garlic- bunch by the left hand and places it the mouth of Lasuna Panta.) 57 Grijanidri (smiling) - How obstinate are these silly-minded people? The small onion is red like the coral, juicy ( tasty) like nectar, (causes) love to sprout forth, is capable of giving enjoyment, and at its very sight purity rises (or comes to be). Foolish people do not believe in its powers. (10) 16. 'Mahāpatha'