पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ पलाण्डुमण्डनप्रहसनम् ॥ चितपावनः भो भो : समाचरितमेव विस्मृतं किम्, यत् खलु खाण्डे- राय/र्चनविधौ अनेकप्रकारपलाण्डा दिनिरूपितपरमान्नभक्षका भवन्त एव न स्थिताः किम् ? 48 पलाण्डुमण्डन:- (विहस्य चित्तपावन समालिङ्ग) भ्रातः ! पलाण्डुरप्यस्त्यत्र ? चित्तपावन:- नो चेत् किमन्यदस्त्यत्र ! (पलाण्डुमण्डनः सगर्व तिष्ठति ।) गुञ्जनाद्रि: जये! किं केवलपलाण्डुना गृञ्जनरहितं पशूनां शप्पप्रायमिंद भोजनम् । लशुनपन्तः - रे रे किमेतया नीरसचर्चया ? ओषधीनां नाथे लशुनानन्द- कन्देऽभ्युदिते ज्योतिरिङ्गणमायाणां पलाण्ड्डादीनां कुलावकाश: ? पलाण्डुमण्डनः भो भो आत: : पलाण्डुरवि लशुनाधिको न भवति किम् ? यतः -- यत्सन्तानपरम्परा प्रविलसत्तारासमूहस्तथा मुक्ताहीरकपुष्परागमणयो नैते शतांशैः समाः । तृप्तिर्येन गरीयसी प्रबितता हमालतो जायते कन्दः कोऽपि दिवि क्षपाकर इव क्षेत्रे परं द्योतते ॥ ३ ॥ लशुनपन्तः ५(सरोषम् ) एवम् ! यत्पोटिका को (टि) समीरणानां * हन्त्री ततः ७ तरसमता कथं स्यात् । गन्धेन यस्यैव सुरासुराणा- मन्नं भवेत् तृप्तिकरं विशेषात् ॥ ४ ॥ १. वी. स्थिताम् २. बी. सर्वगर्वतिवृत्ति ३. ल. ट्ङ्मात्रता ४. बी. एक ५. बी. 'सरोषं' नास्ति ६. ल. 'टि' नास्ति; उभयत्र उपरि समीरणा' इत्येव ७.ल. तल

  • बहूनां वातदोषाणामित्यर्थः

49 PALĀNPUMANDANA Cittapāvana - Ha, ha, sirs, did you forget at all what took place yesterday ? On the occasion of the worship of Khānderāya tu did you not swallow the special dishes spiced with varieties of onion? Palāndu Mandana ( smilingly embracing Cittapāvana) Ha, ha brother, is big onion used here also? Cittapāvana If not, what else is used here ? (Palāndu Mandana stands arrogantly:) Grñjanādri - Hey, what is the use of mere big onions ? Without the small onions dishes will be tasteless like the grassy food of hoofed animals. Lasuna Panta - Hey, Hey, what is the use of this insipid discussion ? When, like the lord of the medicinal herbs (the moon), the bulbous root of garlic comes up, where is the need for the onion-types that are similar to the fire-flies ? Palāndu Mandana Ha, ha brother, is not big onion too superior to garlic ? A good collection of the specics of onions shines like the multitude of stars. The pearls, diamonds and topaz cannot be compared to a hundredth part of onion. The mere sight of it causes supreme satisfaction. In the field the bulbous onion brightly shines like a moon in the sky at day-time. (3) Lasuna Panta (angrily ) Really ! A bunch 12 of garlic destroys inmumerable disorders due to wind- affliction. What could be compared to garlic ? Its mere scent makes the food specially satisfying for the gods and demons. ( 4 ) 11.a. A form of Siva worshipped in Western India. 12. In the context of garlie' (Latuna) the author uses poltika in verses 4 and 9 in the sense of a 'collection' or pocket' (potala)