पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। पलाण्डुमण्डनप्रहसनम् ॥ लशुनपन्तः - (श्रुत्वा सहर्षम् आत्मगतम्) पलाण्डुमण्डनस्य आतु: विंशोचर- शतवर्षाभ्यधिकस्यापि सुवर्णवलेनैव पिण्डमूलिकया विवाह- संसाधितः । (प्रकाशम्) भो भो लिङ्गभट्ट | लशुनपरिपुष्टस्यापि कदापि मरणं भवति ? 44 (इति यथेष्टमर्थ प्रदर्शयति ।) लिङ्गोजी भट्ट: १- भवतु तावत् । कुत्रास्य द्रव्यस्योपयोग: ? ३पूर्णपोलिका (दृष्ट्वा सहर्षम् ) रे रे पुत्त लशुनपन्त एवं जेव्त्र जुज्जइ | ता दाणि तुह उत्तरकज्जजोगां घणं किं ण समप्पेसि । [रे रे पुत्र लशुनपन्त । एवमेव युज्यते । तदिदानीं तब उत्तरकार्ययोग्यं धनं किं न समर्पयसि ?] लशुनपन्तः५ - (विचिन्त्य) यधेत्रं तदा कुत्रोपयोगो लशुनगृञ्जनक्षेत्रस्यास्य ? * ( इति स्वयं क्षेत्र प्रदर्श्य) अये ! यदि कदाचिदेवं तदा मम खलु क्षेत्रेऽस्मिन्नेव लिङ्गसंस्थापनमात्रं भवतु । क्षेत्र- मुत्कृष्टमेवास्ति, किमन्यत् ?+ पूर्ण पोलिका- (लिङ्गमुखमवलोक्य) सिझं णो कजं । होदु ताबल' लशुण- पन्तेणेव संबंधो दाणि । [सिद्धं नः कार्यम् । भवतु तायलशुनपन्तेनैव संबन्ध इदानीम् |] लिङ्गोजीभट्ट ममाप्येवं मनसि वर्तते । 9. २. (ततोऽपटीक्षेपेण प्रविश्य) ल. सलगमया बी. पैकित्रयादूर्ध्न लिखिनम् बी. ल. पोली ४. ल नास्ति । बी. समप्यसि ५. बी. पंतम् ६. ८. बी. ल् नास्ति बी. स्वीय

  • लशुनपुजन क्षेत्रम् तद्रोडणार्थ: केदारः | + क्षेत्रलियन्दयोः श्लेष: ।

PALĀNDUMANDANA 45 Lasuna Panta (having heard it, happily to himself) - The marriage of a brother of Palandu Mandana more than 120 years, with Pindamdlikā, was accomplished only with money-power. (Aloud) Oh, Linga Bhatta, does anyone nourished with garlic, mect with his death at all ? (So saying shows out as much gold as desired.) Lingoji Bhatta - For which purpose could this gold be used ? Be it so. Pūrnapolikā (looking at the gold) - Ah, ah, son Lafuna Panta, this is. quite proper. But then why don't you offer now, some money to be utilised for your crematory rites ? Lasuna Panta (thoughtfully ) If so, how could this land of mine, where garlic and onions are grown, be used ? (Pointing out to his field) Woman, if such a thing would perhaps happen, then at this very field (kgetra), let just a memorial sign (linga) be erected. The ficld is quite fertile. What else ? Pürņapolikā (looking at Lingoji) - Our purpose is accomplished. Let us have marital connection only with Lasuna Panta. Lingoji Bhatta- 1 am also thinking in the same way. (Then entering by a toss of the curtain) s 7. Double meaning of kxetra (field, body) and lhinga (mark, sex-sign) are intended. 8. Bharata mentions two curtains namely, Yavanika and Paja or Apaji. The latter is on each of the two doors at the rear of the Ranga. Under emotional situations a character onters after hurriedly throwing off this curtain.