पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। पलाण्डुमण्डनप्रहसनम् ॥ १ लशुनपन्तः - रे रे परार्थविषट्टक ! लिङ्गोजीभट्ट | आनिषेकावधि रक्तमूलि कायाः प्रत्याशया जीवितमालावशिष्टस्य मे, अस्वर्ग्यसंसाधनेन किमौनत्यं भवेत् ? गृञ्जनाद्रिस्तु मतो वयसा न्यून एव, साक्षात् सहजः । तस्य काचिज्जीविताशाप्यस्ति । किमेतया त्वरया ? किं पुनस्तव कन्योत्पतिर्न स्यादेवाद्य गर्भाधाने चिश्चाया: ? पूर्णपोलिका- (आत्मगतम्) एसो बुझे मझ जादाए अकजं करेदि । होदु तावत् चिन्तइस्सं । [ एष वृद्धो मम जाताया अकार्य करोति । भवतु तावत्, चिन्त- यिष्यामि।] 42 कथिका (आत्मगतम्) एसो लसुनपंतो बुढो होई । ता धणवलेणेव विआहो जुज्जइ । ( इति स्वर्ण निष्कास्य प्रदर्शयति ।) [एष लशुनपन्तो वृद्धो भवति । तद् धनबलेनैव विवाहो युज्यते ।] लिङ्गोजी - भवतु तावद् एतेनैव सम्बन्धो३ लशुनपन्तेन । दृश्यते हि द्रव्य बाहुल्यम् । अलं तेन गृअनाद्रिणा तरुणेनापि । चिश्वा हे हे सुवण्णदाण नियमं करेहि। [हे हे ! सुवर्णदाननियमं कुरु ।] क्वथिका अये ! वहकरिसमित सुवण्णं तुझ्झ दावं । [अये ! दशकर्षमितं सुवर्ण तव तावत् []४ लिङ्गोजीभट्ट रेरे, आयुः प्रमाणमनियतं हि प्राणिनाम्५ । ततः किमेतावता सुवर्णेन ! १. २. ४. श्री. नास्ति; क. पाठ: (पन्स:!) सम्बन्धेन तह करिस्सामि से सुवणं तुज्झ दावं सावत् ] इत्यपि पाठ: स्यात् । ५. बी. इदं वाक्यं चित्रयादी रश्यते । बी. स. पोळी [तथा करिष्यामि तद सुवर्ण तव २. 43 PALANDUMANDANA Hey, Hey, Lingoji Bhatta, the breaker of others' hopes, what do you gain by depriving me of the heavens ? My only prop in life, since the birth of Raktamūlikā, is the desire to get at her hand. Grhjanadri is no doubt younger to me, and my own brother. He may cntertain hopes about his life. Why are you in a burry ? Would you not be begetting a daughter after today's Garbhādhāna with Ciñcā ? Laśuna Panta- Pūrnapolikā (to herself) This old man is mischievous towards my daughter. Be it so. I shall think about it. Kvathika (to herself)- Lasuna Panta is old. The marriage is therefore possible only by money-power. (Taking out golden coins, she displays them.) Lingoji Let there be matrimonial connection only with Laşuna Panta, owing to the large amount of wealth seen now. Enough of Gmjanādr hough youthful. Ciñcā Hey, hey, you should stipulate exactly the amount ! Kvathikā - Aye, you would get gold equal to the weight of ten Karaas.s Lingoji The life span of living beings is not fixed. Hence, what use of only this amount of gold ? the 6. Kargu is a weight of gold that is equal to 16 māgas or about 180 grain troy A coin of kargaweight is called 'Kārāpana'.