पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।। पलाण्डुमण्डनप्रहसनम् ॥ त्र्यम्बकः - त्वया एष भागिनेयो गृञ्जनाद्रिदृष्टः खलु ! लिङ्गोजी - हे हे त्र्यम्बक, मवतु तावत् | गृहिणीं पृच्छामि । (विलोक्य) अये पूर्णपोलिके! इत इतः । 40 पूर्णपोलिका कथं अज्जलिङ्गो ! [कथमार्यलिङ्गः !] लिङ्गोजी - प्रिये ! तव जाताया रक्तमूलिकाया विवाहो घनिकत्र्यम्बक - भह्युलेण त्वद्रागिनेयेन गृजनाद्रिणा विचारितोऽस्ति । पूर्णपोलिका- अज्जउत्त ! जइवि एवं अदिरमणिज्जं तहवि लशुनपंतो दाणि मरणं समासाध (द) इस्सदि त्ति कठिणं । [ आर्यपुत्र ! यद्यप्येतद् अतिरमणीयं तथापि लशुनपन्त इदानीं मरणं समासादयिष्यतीति कठिनम् ।] लिङ्गोजी- प्रिये । यद्यपि एवमेव, तथापि गृजनादिरल्पवयस्क: खलु ? किं तेन वृद्धेन ? शैध्यमेवोद्वाद्दे भवतु | तावद् वानिश्चयः प्रथमम् । को संदेहो । (परितोऽवलोक्य) हे हे कुत्थिए ! एसा रत्तमूलिआ तुज्झके समप्पिदात्थि | पूर्णपोलिका [कस्सन्देह : हे हे कथिंके । एषा रक्तमूलिका तवाङ्के समर्पितास्ति । ] कथिका अये अणुम्गहिदक्षि गिंजणद्दि पर तुह बालो किम् । [अये अनुगृहीतास्मि । गृञ्जनाद्रिः न तव बालः किम् !] त्र्यम्बकः - (श्रुत्वा सोल्लासम्) भवतु तावद् वानिश्चयों वरकन्ययोः । ( यावत् कलङ्काकुरस्समायाति तावत् प्रविशति लशुनपन्तः ।) बी. 'ण' नास्ति; रू. था. १. २. बी. ल. मूलिका, 16 ३. PALANDUMANDANA 41 Tryambaka-You must have met with your nephew Gmjanādri. Lingoji - Hey, Tryambaka, let it be. I shall ask my wife. (Looking at her) Pürmapolikā, here, here, please ! Pūrnapolikā What is it, respectable Linga ? Lingoji My dear, the marriage of your daughter Raktamūlika with your nephew Griljanädri, son of the affluent Tryambaka Bhatta, is being considered. Pürnapolika Honourable sir, though this is a splendid idea, •yet it is difficult because Lasuna Panta may meet with his death soon. Lingoji My dear, this is quite so. But still Grijanädri is youthful. What is (the use of) that old man (i.e. Lasuna Panta)? Let there be first an oral agreement in connection with this marriage immediately. Pürnapolikā What doubt is there about this ? (Looking all round) Hey, hey, Kvathikā, this Raktamūlikā is under your care. KvathikāI am really favoured. Is not Grnjanādri your boy ? Tryambaka (listening to, heartily)-Let there be oral agreement between the boy and the girl. (While Kalankāñkura is yet to arrive, Lasuna Panta enters.)