पृष्ठम्:पलाण्डुमण्डनप्रहसनम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 ॥ पलाण्डुमण्डनप्रहसनम् ॥ कथिका (चिश्चां भ्रातृबधूं निर्दिश्य) अये तुज्झ१ सपत्तीपूरणपोलिआर- उजादाए रतमूलिआए कुसलं खु४ । [अये ! तब सपत्नीपूर्णपोलिकाजाताया रक्तमूलिकायाः कुशलं खलु !] चिञ्चा- मोदीएप्पघसारण ताए कुसलं जेव्व। अज्ज ५ उण तुज्झ जादो खेमेण चिट्ठदि । [भवत्याः प्रसादेन तस्याः कुशलमेव । अग्र पुनस्तव जात: क्षेमेण तिष्ठति !] कथिका अये ! सो दिग्धजीवी तुज्झ जादाए दिवारलिंपिक स्वरूवं सुमिरिअ चिहृदि । [अये ! स दीर्घजीवी तब पुत्र्या दिवा रात्रिमपि स्वरूपं स्मृत्वा तिष्ठति 1] चिश्वा (बिद्दस्य) एवं जेव्व एसावि रत्तमूलिआ दीग्धजीविंदस्त गिअंजणअद्दिणो रूवं सुमिरिध सुमुरिज कीलदि । [एवमेवैषापि रक्तमुलिका दीर्घजीवितस्य गुञ्जनाद्रेः स्मृत्वा स्मृत्वा क्रीडति ।] ३. {. (उमे परस्परं हस्ताइस्तिकां प्रथयतः ।) लिङ्गोजी हे हे व्यम्बकमट्ट ! रजोयोग्यायाः कन्यायाः विवाह पितुरस्वयं जनयति इति स्मृतेमतोऽहम् | चूतमञ्जरीमिव रक्तमूलिकां कन्यां परिणेतुमिच्छामि। १. श्री. तुमूस; ल. गुस्स ल. लादाए बी. ल. मि ४. २. बी. मूरणग्नूलिआ; ल पूरणमूलिभा बी. ल. रखु ५. बी. ल. पर्द नास्ति PALANDUMANDANA 39 Kvathikā (to her brother's wife Ciñcā) Is Raktamalikā, the daughter of your co-wife Pūrmapolikā keeping well ? Ciñcā- By your blessings she is all right. Now, is your son (Grinjanādri) keeping well ? Kvathikā- Aye, day and night, the hearty fellow is thinking about the beauty of your daughter. Ciñcā (smiling) - In the same manner Raktamūlikā also amuses herself by repeatedly recollecting the beauty of the hefty Grnjanādri. (They mutually clasp their hands.) A Lingojī Bhatta - Hey, hey, Tryambaka Bhatta | I am afraid of the statement in the Smrtis that man who gives away his adolescent daughter in marriage is not allowed to reach the heavens. I therefore want to arrange very soon for the marriage of my daugther Raktamūlikā who is like fresh mango blossoms.