पृष्ठम्:पद्मिनीपरिणयः.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये षष्ठोऽङ्कः

भास्क-सखे !

स्वप्रेमपात्रमिति यत्तदहं विसोढुं शक्नोमि सारसदृशीतरहस्तभाजि ।
साऽवोचदन्यवशगा यदि सद्य एव प्राणांस्त्यजेयमिति यत्तदसह्यमास्ते ॥

 सखे ! कुतो भवति दृष्टं शुभनिमित्तमपि विफलम् ?

स्पृशति मयि गात्रयष्टिं तस्याः प्रथमं करेण कुतुकंब ।
न्यपतत्प्रदीप्तदीपादर्चिःपुष्पं क्षितौ शनैः सुशुभम् ॥

 हन्त ! मातः ! मधुसूदनप्रणयिनि !

याऽनन्यभक्तिरखिलेश्वरि ! कामिताप्त्यै
कारुण्यमेव भवदीयमियेष भूयः ।
तां पद्मिनीं विमतहस्तवशे निपात्य
पश्यन्त्यसून् विजहतीं सहसे कथं त्वम् ॥

जननि-

यस्मिन्प्रसीदसि जने त्रियुगप्रिये ! त्वं
तस्यापदेति विलयं समुदेति सम्पत् ।
इत्यत्र कोऽपि विशयो न भवत्प्रसाद-
प्राप्तिः किमल्पतपसाऽत्र जनेन लभ्या ॥
अम्ब ! प्रसीद मयि किञ्चिदिदं मदीयं
विज्ञापनं शृणु निरुन्धि भवत्तनूजम् ।
यो मां निहन्ति विशिखैः करुणाविहीनो
रन्ध्रं प्रतीक्ष्य निशितैरपि पुष्यरूपैः ॥

अरु–वयस्य ! समाश्वस्य मनो विनोदय क्रीडावनदर्शनेन ।

भास्क-सखे ! आरामरामणीयकं पश्यतो मम समेधते विरहानलः ।

तरुणतरुगणेषु द्योतमाना प्रसूना-
वलिरिह मदनस्य क्रूरबाणत्वमेत्य ।
हृदि मम निपतन्ती बाधते ज्यात्वमत्र
भ्रमदलिततिरेवोपैति हा निर्घृणस्य ॥
61