पृष्ठम्:पद्मिनीपरिणयः.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये तृतीयोऽङ्कः
कुसुमनिकरदीव्यद्वीरुदाच्छाद्यमाना
विटपितटविचञ्चत्पञ्जरान्तस्थितानाम्
शुकपिकमुखनानापत्रिणां हृद्यवाचां
ततिभिरुपवनान्तर्भासते भद्रशाला

अरु-तत्र दृश्यते कापि युवतिः सह सहचर्या ।

भास्क-सखे मार्गान्तरेण गत्वा वृक्षान्तरितौ जानीवः क्रमादेते । (उभौ परिक्रम्य तथा स्थितौ)

( प्रविशति मकरिकया सह पद्मिनी)

पद्मि-हला, कहं विणोदो मए मअणसरतावनप्ताए? (कथं विनोदो मम मदनशरतापतत्प्तायाः)

भास्क

शरीरविसरद्रुचा विजितचारुचामीकरा
सुरालयकचाकचिक्षमकुचा पयोभृत्कचा ।
सुशारदनिशाधिपक्षतिविशारदस्वानना
दृशा कृतकुशेशयावमतिरेति शातोदरी
हृदि न वहतु सत्यामुर्वशीगर्वलेशं
त्यजतु झटेिति रम्भा विभ्रामारम्भमस्याम् |
व्रजतु विरतिमेव स्वावलेपाद्रतिस्सा
युवतिषु गणनीया मेनका मे न कापि ॥

अरु-सखे ! कासारसंभवां पद्मिनीमेनां मन्ये ।

भास्क-कः संशयः ।

अम्भोनीलीचिकुरनिकरा मीननेत्रा मृणाली-
बाहुद्वन्द्वा सरसिजकरा चक्रवाकस्तनीयम् ।
कम्बुग्रीवा द्युतिभरजलस्रोतसा पूर्यमाणा
मन्ये धात्रा मदनसरसी केलये निर्मितेति ॥

भ्रम-स हि! उपविसामो । (सखि ! उपविशावः) । (उभे उपविशतः) ।

भ्रम-स हि ! एदं चित्तपडं पेख्खंती विणोदेहि अत्ताणअम् ।

 ( सखि एतं चित्रपटं प्रेक्षमाणा विनोदयात्मानम्) । (इत्यर्पयति पटम्)

27