पृष्ठम्:पद्मिनीपरिणयः.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ XIII, 1
JOURNAL OF S. V. ORIENTAL INSTITUTE
छायासु चम्पकपटीरमुखद्रुमाणां ।
जानन्ति जातु नहि कञ्चन तापमेते ॥

(प्रविश्य) चेटी-अज्ज इदो अदूरे वट्टइ कवि पदुमिणि सा दस्सणिज्जा ।  (आर्य ! इतः अदूरे वर्तते कापि पद्मिनी । सा दर्शनीया) ।

अरु-हञ्जे, सा केन पथा अधिगन्तव्या ?

चेटी-इदो उभअपस्सविलसंतपूअतरुवेल्लिअनंबूललदामणोहराए पदवीए गन्तव्वम् ।

 (इतः उभयपार्श्वविलसत्पूगतरुवेल्लितताम्बूललतामनोहरया पदव्या गतव्यम्) (इति निर्दिश्य निष्क्रान्ता)

भास्क--सखे ! चञ्चद्भालसुधांशुसन्निभदलश्रेणीनिकामस्फुरत्-

ताम्बूलीपरिरब्धपूगविटपिप्रद्योतिपार्श्वद्वया
चेतो मे हरतीयमत्र पदवी क्रीडावनान्तस्थली-
सीमन्ताकृतिरुज्ज्वला रतिपतेर्लीलाविहारक्षमा
गभीरतरतो हृदात्प्रसृतमत्र कुल्यान्तरे
निरन्तरमिदं विशत्तरुतलालवालं जलम्
विभाति परितो वनान्तरतले स्वतश्श्यामले
रजोभिरमलैस्मितै: रचितरङ्गवल्ली यथा

अरु-

दूरतो लसति शाद्वलो दृशोः कोमलोऽत्र पशुवर्गरक्षितः
पञ्चबाणविहृतिक्षमा कुथा श्यामलेव परितस्समास्तृता

भास्क--पश्य पश्य !

पचेलिमफलैर्हृद्यैर्भासते लिकुचावलिः
कुचैरभिनवोत्पन्नैः कुमारीणामिवावलिः

अरु-

फलेन लिकुचावलेः स्मृतिपथं नवोढाकुचौ
प्रवेश्य शुभदाडिमीफलभरेण मध्यास्तनौ
वनी विरहिणां मनो व्यथयति प्रगल्भाङ्गना-
पयोधरघटौ फलैरहह नालिकेरोद्भवैः

भास्क-(निरूप्य)

26