पृष्ठम्:पद्मिनीपरिणयः.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ XIII. 1
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-सखे ! को वा लिखितश्चित्रपटे ।

अरु-अस्या हृदयदयित एव स्यात् ।

भास्क--को वा महाभागो हृदयदयितोऽभूदस्याः ?

पद्मि -(चित्रं प्रति) तुमं एव्व महाभाओ तिहुवणे । (त्वमेव महाभागस्त्रिभुवने) ।

अरु-ददात्युत्तरं पद्मिनी ते ।

भास्क-वयस्य ! जीमूताय दास्यति कासारस्सारसाक्षीमेनामिति श्रूयते ।

पद्मि-महाभाअ जणओ मं जदि जीमूदस्स वितरस्सइ सञ्जो ण जीविदं धारइस्सम् ।

 (महाभाग जनको मां यदि जीमूताय वितरिष्यति सद्यो न जीवितं धारयिष्यामि) ।

अरु-वयस्य ! किं सुधाकरं विना विभावरी कामयते धूमकेतुम् ?

भ्रम-मा चिन्तेहि, जीमूअवसं ण गमिस्ससि, जदो सो राअकुमारो एत्त समाअदो सुणीअदी । (मा चिन्तय, जीमूतवशं न गमिष्यसि, यत: स राजकुमारः अत्र समागतः श्रूयते ।)

भास्क–स को नाम राजकुमारः ? ।

पद्मि-(चित्रं प्रति) तुमं एव्व लोअपदीवो (त्वमेव लोकप्रदीपः) ।

अरु-सखे ! भवानयिञ्च किं परोक्षमुचितमालपाव इति प्रतिजानाथे स्म ।

पद्मि-तुह हि !--(तव खलु !) ।

मुहं राआचन्दं परिहसइ णेत्तं जलरुहं
भुओ सुण्डादण्डं दसणवसणं विद्दुमफलम् ।
गलो सङ्घाआरं करअलजुअं पल्लवदलं
णहो जोण्हं जाणू मुउरअलसोहं पिअतम ॥
[मुखं राकाचन्द्रं परिहसति नेत्रं जलरुहं
भुजश्शुण्डादण्डं दशनवसनं विद्रुमफलम् ।
गलश्शङ्खाकारं करतलयुगं पल्लवदलं
नखो ज्योत्स्नां जानू मुकुरतलशोभां प्रियतम ॥ ]

भास्क-सखे ! को नाम तादृशः ।

भ्रम-(चित्रं प्रति) तुमं एव्व सरिसो सहीए । (त्वमेव सदृशस्सख्याः) ।

28