पृष्ठम्:पद्मिनीपरिणयः.pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S. V. ORIENTAL INSTITUTE
इति चिन्तामहाम्भोधेरुत्तीर्णोऽपि कथञ्चन ।
अद्य मज्जामि शोकाब्धैो दुस्तरे विरहात्तयोः ॥

काश--अद्भुतमेतत् ।

शार--कथम् ।

काश--

दुग्धोऽपि यत्र जीमूतः पद्मिनीमहिमाग्निना ।
नासूत् जहाति दूरे तन्नगराद्भास्करः स्थितः ॥

शार--कीदृशः ।

काश--

नीयमान: कपीन्द्रेण स्तूयमानः सुरैरपि ।
समुद्रेणेव परिखासलिलेन निरुध्यते ॥

उदयधरकासारौ--उच्छ्वसतीव नौ जीवितम् ।

शार---तत: ।

काश -

श्रियो महिम्ना निस्सीम्ना हरयः परदन्तिनाम् ।
सुहृदो भास्करस्याद्य साहाय्यं कर्तुमुद्यताः ॥

शार--किमाचरन्ति ते ?

तरुभिर्गिरिभिस्तत्र सेतुं कञ्चिद् वितन्वते ।
स पादस्पर्शनाद्यातो भास्करस्य पवित्रताम् ॥

उद्-- ततः ।

काश-

भास्करेण समाक्रान्ते कलभः स्वपदेऽधुना ।
सन्तप्तः शरणं याति हिमानीं वनवासिनीम् ॥

काश--ततः।

काश - सा तु प्रार्थयते भैरवीम् ।

सा भैरवी कञ्चिदहिं स्वदेहादुत्पाद्य भीमं व्यसृजत्सकोपम्
ग्रस्तस्तदीपेन फणान्तरेण स भास्करोऽभृत्पिहित प्रकाशः ॥

कासा--हा ! महाहिना प्रस्ते भास्करे जगदिदं तमसावृत्तमास्ते । ततः ।

110