पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- तथाच- कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः । आरोहन्ति शनैः पश्चाद्धन्वन्तमपि पार्थिवम् ।। ३७ ॥ विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् । सेवावृत्तिविदां चैव नाश्रयः-पार्थिवं विना ।। ३८ ॥ ये जात्यादिमहोत्साहान्नरेन्द्रान्नोपयान्ति च । तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ ३९ ॥ ये च प्राहुर्दुरात्मानो-'दुराराध्या महीभुजः'। प्रमादाऽऽलस्यजाड्यानि ख्यापितानि निजानितैः ॥४०॥ सान्व्याघ्रान्गजान्सिहान्पश्योपायैर्वशीकृतान्। 'राजे'ति कियती मात्रा ? धीमतामप्रमादिनाम् ।। ४१ ।। राजानमेव संश्रित्य विद्वान्याति परां गतिम् । विना मलयमन्यत्र चन्दनं न प्ररोहति ॥४२॥ धवलान्यातपत्राणि, वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः, प्रसन्ने सति भूपतौ' ॥४३॥ कोपस्य-क्रोधस्य, य. प्रसाद =दूरीकरणं, तदुपयोगीनि वस्तूनि धैर्यादिगुणान् , मधुरघासग्रासादीश्च, ये सेवका , शूराश्च-विचिन्वन्ति भजन्ते, सहन्ति, तेषा पुरत. स्थापयन्ति च । ते पुरुषा., अश्वसादिनश्च । अश्वादिपक्षे-पश्चात् पश्चा- त्पादौ, ( 'दुलत्ती मारना ) धुन्वन्तं प्रक्षिपन्तम् । राजपक्षेतिरस्कुर्वन्तं च- पार्थिव-राजानं, पर्वतं ( लक्षणया ) अश्वञ्च । शनै =कियता कालेन, आरोहन्ति- अधिरोहन्ति । तानावर्जयन्ति, अधिकुर्वते चेत्यर्थ ॥ ३७॥ विद्यावतां विदुपा, महेच्छाना-महोदयाना, प्रौढोन्नतिमभिलष्यताञ्च ॥ ३८ ॥ जात्यादिमहोत्साहात-जात्यादिगर्वात् उपयान्ति सेवन्ते ॥ ३९ ॥ महीभुज -राजान., दुराराध्या आराधयितुमगक्या , इति ये दुरात्मान कापुरुपा कथयन्ति । तै. स्वाऽयोग्यतैव प्रकटीक्रियते इत्याशय ॥ ४० ॥ व्याघ्रादयोऽप्युपायैर्वशीभवन्ति तदा राजेति नाम-कियती मात्रा ? (“कौन वडी वस्तु है") ॥ ४१ ॥ परा श्रेष्टा । गति-सम्मानम् ॥ ४२ ॥ आतपत्राणि छत्राणि, वाजिन =अश्वा । मातशा हस्तिन.। लभ्यन्ते' इति