पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

} मत्स्यपरिवर्तनसञ्जनितश्वेतफेनशबलतरङ्गाया गङ्गायास्तटे जप- नियमतपःस्वाध्यायोपवासयोगक्रियानुष्ठानपरायणैः, परिपूतप- रिमितजलजिघृक्षुभिः,कन्दमूलफलशैवालाभ्यवहारकर्थितशरी- रैवल्कलकृतकौपीनमात्रप्रच्छादनैस्तपस्विभिराकीर्णमाश्रमपदम्। तत्र याज्ञवल्क्यो नाम कुलपतिरासीत् । तस्य जाहव्यां स्नात्वो- पस्प्रष्टुमारब्धस्य करतले श्येनमुखात्परिभ्रष्टा सूषिका पतिता। तां दृष्ट्वा न्यग्रोधपत्रेऽवस्थाप्य पुनः स्नात्वोपस्पृश्य च प्रायश्चि- त्तादिक्रियां कृत्वा च मूषिकां तां स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रममानिनाय। अनपत्यां च जायामाह-'भद्रे! गृह्यतामियं तव दुहितोत्पन्ना प्रयत्नेन संवर्धनीया'-इति । तत- स्तया संवर्धिता लालिता पालिताच यावद् द्वादशवर्षा सञ्जज्ञे। अथ विवाहयोग्यां तां दृष्ट्वा भर्तारमेवं जायोवाच-'भो भर्तः। किमिदं नावबुध्यसे यथाऽस्याः स्वदुहितुर्विवाहसमयातिक्रमो भवति ?' | असावाह-'साधूक्तम् । उक्तञ्च- विषमाः कठिना, उच्चावचाश्च या शिला , विषमशिला . ताला तटे स्खलितं घटितं यदम्बु जलं, तेन यो निर्घोष =निःस्वन , तस्य श्रवणेन संत्रता ये मत्स्या =मीना , तेषा परिवर्तनं परिलुण्ठनं, ('लोटपोट होना' 'भागना') तेन सजनितो यः श्वेत फेन =अधिकफा, तेन शबलाश्चित्रितास्तरजा यस्या- सा ता तथाभूताम् । जप मन्त्रजप । नियम =प्रतम् । तप.-तपश्चरणम् । त्वा- ध्याय. वेदाद्यध्ययनम् । उपवास = भोजनवर्जनम् । यागक्रिया यज्ञाग्निहोत्रा- दिकर्म । तेषाम् अनुष्ठान = सेवनं, तत्परायणे प्रसक्तै । परिपूतं परिमितं च यञ्जलं, तजिघृक्षुमि तदेव ग्रहीतुमिच्छुभिः कैश्चित् केवलजलपानप्रसक्तैरित्यर्थः। कैश्चिच कन्दमूलफल शैवालाभ्यवहारेण-कन्दादिमात्रभक्षणेन कदर्थितं-क्लोशितं शरीरं यैस्तथाभूतै । वल्कलेन-भूर्जत्वगादिना कृतं-कौपीनमात्रस्य-गुह्याजमात्र- स्य-प्रच्छादनं-पिधानं यैस्तैस्तथाभूतै । तपस्विभि -तापसैः।आकीर्ण-व्याप्तम्। आश्रमपदम् आश्रमस्थानम् । कुलपतिः = आचार्य:-दशसहस्रच्छात्रसङ्घपरि वृतः । जाह्नवी गङ्गा । उपस्प्रष्टुम् आचमनं कर्तुम् । श्येनमुखात् = पत्रिमुखात् । (बाज के मुख से )। उपस्पृश्य = आचम्य । जायां भार्याम् । दुहिता-पुत्री। a