पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतनम् *

[ २ मित्र- तस्मादत्रैव व्यवसायपरो भव ।' कौलिक आह-'प्रिये ! न सम्यगभिहितं भवत्या, व्यवसायं विना कर्म न फलति । उक्तञ्च- यथैकेन न हस्तेन तालिका सम्प्रपद्यते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ।। १३५ ॥ पश्य कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यम विना वक्र प्रविशेन्न कथञ्चन ॥ १३६ ॥ तथा च- उद्योगिनं पुरुपसिंहमुपैति लक्ष्मी- देवं हि दैवमिति कापुरुषा बदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ? ॥१३७|| उद्यमेन हि सिद्धयति कार्याणि न मनोरथैः । न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगा. ।। १३८ । उद्यमेन विना राजन् ! न सिद्धयन्ति मनोरथाः। कातरा इति जल्पन्ति 'यद्भाव्यं तद्भविष्यति' ॥ १३९ ॥ स्वशक्त्या कुर्वतः कर्म न चेसिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरितपौरुषः ।। १४० ॥ 'तन्मयाऽवश्यं देशान्तरं गन्तव्यम्'। इति निश्चित्य वर्धमान- पुरं गतः । तत्र च वर्षत्रयं, स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयः स्वगृहं प्रस्थितः। अथाऽर्धपथे गच्छतस्तस्य कदाचिट्ट- व्यां पर्यटतो भगवान्रविरस्तमुपागतः । तदाऽसौ व्यालभया- स्थूलतरवटस्कन्धमारुह्य यावत्प्रसुतस्तावन्निशीथे स्वप्ने द्वौ पुरुषौ रौद्राकारौ परस्परं प्रजल्पन्तावशृणोत्। तत्रैक आह-भोः कर्त्तः ! त्वं किं सम्यङ् न वेत्सियदस्य सोमिलकस्य भोजनाच्छा- 'धूप-छांह')। कर्ता आत्मा, पुरुषः । कर्म-अदृष्टम् ॥ १३४ ॥ यद्भावि तद्भ- -विष्यति कि प्रयत्नेनेति कातरा -अनुद्योगिन -क्लीवा जल्पन्ति, न शूरा ॥१३९॥ देवेनान्तरिता विफलीकृत -पौरुषो यस्यासौ तथाभूतः ॥ १४० ॥ अर्धपथे- १ वर्द्धमानपुरं='बदायूँ' इति प्रसिद्धम् ।