पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

> 3 - ( ११ ) नग्नकाः शिरसि दण्डहताः काञ्चनमया भवन्ति । तदहमपि प्रातः प्रभूतानाहय लगुडै. शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति। ३४ (ख) अथ तत्र वृक्षे कश्चियन्तरः समाश्रित आसीत् । अथ तेन अभिहितं भो ! मदाश्रयोऽयं पादपः, सर्वथा रणक्षीयः। यतोऽहमत्र महासौ- ख्येन तिष्ठामि समुद्र कल्लोलस्पर्शनात् शीतवायुना आप्यायितः। कौलिक आह-भोः ! किमहं करोमि, दारुसामग्री विना मे कुटुम्बं बुभुक्षया पीड्यते। तस्मादन्यत्र शीघ्रं गम्यताम् । अहमेनं कर्त्तयिष्यामि । व्यन्तर -भोः ! तुष्टस्तवाहम् , तत् प्रार्थ्यतामभीष्टं किञ्चित् । रक्षेनं पादपमिति। २ 'अपरीक्ष्य न कर्त्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मण्या नकुलार्थतः ॥ इत्यमुं श्लोकमुद्दिश्यैका कथा स्वसंस्कृतेन लेख्या । ३ अधोलिखितवाक्येषु त्रयाणा स्वसंस्कृतेन व्याख्या कार्या। १२ (क) भया श्रेष्ठिमणिभद्रग्रहे दृष्ट एवंविधो व्यतिकरः । (ख) अत्रान्तरे ब्राह्मणो गृहीतनिर्वाप. समायातो यावत् पश्यति । (ग) अतोऽहं ब्रवीमि, नैकान्ते बुद्धिरपि प्रमाणम् । (घ) कथमहं तस्य नृपापसदस्यानृणताकृत्येनापकृत्य करिष्यामि । अथ तस्मिंश्चिरयति स सुवर्णसिद्धिस्तस्यान्वेषणपरस्तत्पदपकथा यावत्किञ्चि- द्वनान्तरमागच्छति तावद्गुधिरप्लावितशरीरस्तीक्ष्णचक्रेण मस्तके भ्रमता सवेदन. क्वणन् उपविष्टस्तिष्ठति । सन्दर्भ एष सरलसंस्कृत सरलसंस्कृतेन सिसच्यातल्य १० > ९० .