पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ . देवशर्मब्राह्मणनकुलकथा स्वसंस्कृतेन संक्षेपतो वर्णनीया। शतबुद्धिसहस्रबुद्धिमत्स्यकथा स्वसंस्कृतेन संक्षेपतो वर्णनीया २० ३ अधोलिखितवाक्येषु कयोश्चिद् द्वयोर्वाक्ययोहिन्दीभाषया व्याख्या कार्या-८ (क) 'विभवक्षयादपमानपरम्परया परं विषादं गतः । (ख) 'किम्पाकरसास्वादप्रायमेतत्सुख परिणामे विषवद्भविष्यति' । (ग) यद्यप्येतदस्ति तथापि मित्रवचनमनुलचनीयम् । ४ अधोलिखितवाक्येषु त्रयाणा संस्कृतेन व्याख्या कार्या- १२ (क) अनान्तरे ब्राह्मणो गृहीतनिर्वाप समायातो यावत्पश्यति तावत्पुत्र- शोकाभितप्ता ब्राह्मणी प्रलपति । (ख) मया श्रेष्टिमणिभद्रगृहे दृष्ट एवंविधो व्यतिकरः । (ग) दैववशात् सम्पद्यते नृणां शुभाशुभम् । (घ) को गुणो विद्याया येन देशान्तरं गत्वा भूपतीन् परितोप्य अर्थोपार्जना न क्रियते। १९३६ अपरीक्षितकारके प्रश्ना' । १ अधोलिखितसन्दर्भयो. सरलहिन्दीभाषायामनुवाद कार्य- (क) अथ कदाचित् तेषा गोष्ठीगताना जालहस्तधीवरा प्रभूतैर्मत्स्यैर्व्या- पादितैर्मस्तके विधृतरस्तमनवेलाया तस्मिन् जलाशये समायाताः । तत. सलिलाशयं दृष्ट्वा मिथ. प्रोचुः-'अहो ! बहुमत्स्योऽयं हृदो दृश्यते स्वल्पसलिलश्च । तत्प्रभाते अत्र आगमिष्याम ।' एवमुक्त्वा स्वगृहं गता. । मस्त्याश्च विषण्णवदना मिथो मन्त्रं चक्रु । ततो मण्डूक प्राह-- 'भो. शतवुद्धे । श्रुतं धीवरोक्तं भवद्भयाम् ? तत्र किमत्र युज्यते कर्तुम् ? पलायनमवष्टम्भो वा ? यत्कर्तु युक्तं भवति तत् आदिश्यतामद्य'। तत् श्रुत्वा सहस्रबुद्धि. प्रहस्य प्राह-'भो मित्र ! मा भैषीर्यतो वचनश्रवण- मात्रादेव भयं न कार्यम् । ३५ (ख) अस्त्येतत् , परं न वेत्सि त्वं गीतं केवलमुन्नदसि । तत् किं तेन