पृष्ठम्:न्यायलीलावती.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
विषयानुक्रमणिका


विषयः ।   पृ०  पं०

तुल्ययुत्तया गुणत्वापलापनिराकरणम् । ८०३ १

असत्यपि प्रमाणे भूतत्वस्य जातित्वे जातिलाङ्कर्यापत्तिः । ८०३ २

किंशुक पुष्पादिकार्यस्व वसन्तादयुत्पत्तेः कुङ्कुपादेर्देशविशेषजन्यत्वाच्च

दिक्कालयोः सर्वोत्पत्तिन न्निमित्तत्वम् । ८०३ ४

दिक्कालयोः सर्वकार्यानिमित्तत्वसर्वोत्पत्तिमन्निमित्तत्वलाधकानुमानम् । ८०७ २

गगने महत्वैकत्वसाधकानुमानकथनम् । ८०७ ६

स्वकारणसजातीयकार्यजनकत्वस्य सामान्यनियतत्वेन

संस्कारत्वजातिसाधनम् । ८०८ २

वस्तुस्वभावस्य जनकजातीयजनकत्वेनैव निर्वाहे किं

संस्कारत्वजात्येत्याक्षेपस्तत्समाधानं च । ८०९ २

परापरभावानुपपत्या बाधात् बीजशब्द कर्मज्ञानसाधारणैकजात्यमाववत्संस्कारत्वमध्येका

जातिर्न स्यादित्याशङ्कासमाधानम् । ८१० १

वेगादीनामैकजात्ये तज्जभ्यज्ञानयोरध्यैक्यं स्यादित्याक्षेपस्य समाधिः । ८११ १

संस्कारत्वस्योपाधित्ववर्णनम् । ८१२ १

उपाधित्वपक्षेऽपि सुत्रका रोकावभागोपपादनम् । ८१२ २

ज्ञानत्वे जातित्वम्यवस्थापनम् । ८१२ ३

इच्छादौ सविषयकत्व व्यवहारोपपादनम्। ( प्र० ) ८१२ १७

संस्कारत्वतुल्यन्यायेनाशङ्कितस्यादृष्टत्वसामान्यस्याद्दष्टकारणानुगतबुद्ध्युपाधिनिबन्धनत्वात् परिहारः । ८१४ १

शब्दे आक्षिप्तैकत्वसंख्यानिराकरणार्थे प्रतिकूलतर्कः । ८१५ १

रुपादीनामेव विशेषगुणवत्वे शास्त्रीय रूढिपरिभाषायाः

प्रमाणत्वान्नान्यत्र तमिति प्रतिपादनम् । ८१५ ४

शीतस्पर्शप्रबुद्धाध्यात्मिकवायुसंयोगस्य कम्पनिदानत्वाच्छीतस्पर्शो

विजातीयस्थापि जनक इत्याक्षेपस्य खण्डनम् । ८१६ ३

अत्रायें चरकाचार्यसम्मतिप्रदर्शनन् । ८१६ ४

सुखदुःखे प्रत्यसमवायित्वमद्दष्टस्य स्यादित्याक्षेपलमाधिः । ८५७ १

कार्यैकार्थसमवेतत्वरूपासमवायिलक्षणस्यादृष्टेऽतिव्याप्तिवारणम् । ८५७ ९