पृष्ठम्:न्यायलीलावती.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
विषयानुक्रमणिका ।


बिषयः ।   पृ०  पं

अद्दष्टत्वं च संस्कारत्ववज्जातिः स्यादित्याक्षेपः । ७९२ १

अदृष्टत्वजातिलाधकानुमानखण्डनम् । ७९२ २

शब्दादावेकत्वजातिः स्यादित्याक्षेपः । ७९२ ४

रूपादीनामेव विशेषगुणत्वमित्यस्यातिव्याप्त्याऽऽक्षेपः । ७९३ १

सुखस्य सजातीयारम्भकत्वे आक्षेपः । ७९३ ३

उष्णेतर स्पर्शस्य सजातीय मात्रारम्भकत्वाक्षेपः । ७९३ ४

अदृष्टं निमित्तकारणमात्र मित्यस्याक्षेपः । ७९३ ४

      ( ६५ ) षडूपदार्थसाधर्म्य समाधानप्रकरणे --

उक्ताक्षेपाणां खण्डनाय प्रथमं सत्तासम्बन्ध बुद्धिरूपास्तित्वस्य

समर्थनम् । ७९४ २

निष्कृष्टभावत्वलक्षणम् । ( टी० ) ७९६ ४

अस्तीतिबुद्धेरण्यस्तिबुद्धिविषयत्वमनवस्थापरिहारश्च । ७९६ १

उपधायकज्ञानव्यक्तीनामननुगमात्कथमनुगतं शेयत्व

मिति पूर्वपक्षस्य समाधानम् । ७९७ ३

आश्रितत्वरूप साधर्भ्योपपादनम् । ७९८ १

द्रव्यादित्रये धर्माधर्मकर्तृत्वरूप साधर्म्योपपादनम् । ७९९ १

व्यक्तीनामेव धर्मादिजनकत्वे जातीनान्तत्रोपयोगः । ७९९ २

सामान्यादित्रयाणां नित्यसामान्यत्वोपपादनम् । ८०० २

जातित्वस्य जातित्वे दूषणकथनम् । ८०१ १

सत्तायां जातिप्रत्ययस्यौपाधिकत्वकथनम् । ८०१ ३

सामान्यद्वयनिबन्धनमेव सामान्यत्वस्य सामान्यत्वं

स्त्वेनत्याशङ्कासमाधानम् । ८०२ २

मनसि मनस्त्वरूपापरजातिसाधनम् । ८०२ ४

अणुत्वेनात्मसंयोगित्वेन वा तदवच्छिद्यतां किं

मनस्त्वेनत्याशङ्कासमाधानम् । ८०३ २

मनसि वेगसाधनम् । ८०३ ५

मनस: स्पर्शवत्त्वे कार्यद्रत्यारम्भकत्वाघुगपज्ज्ञानोत्पत्तिरेत्येकदेशिमतसमतसमाधानम् । ८०५ २

बाझोन्द्रियग्राझजातीर्यावशेषगुणनिबन्धनत्वात्

भूतत्वस्य साभान्यत्वनिराकरणम् । ८०५ ९