पृष्ठम्:न्यायलीलावती.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

अनुपाधित्वस्याप्रतिबन्धत्वादन्वयी हेतुरेव नास्ति तत्

कथमुक्तसाधर्म्यव्यवस्थापनमित्याशङ्का ८१७ ४

केवलाम्वयिसाध्ये साधनवति साध्यायोगव्यवच्छेदार्थन्तस्यावश्यकतेति

समाधानम् । ७१९ २

शशविषाणादौ प्रमेयत्वादिव्यतिरेकस्य वाच्यत्वात्कुतः

केवलान्वयित्वमित्याक्षेपस्य समाधानम् । ८२० १

साध्याभाववत्त्वरूपविपक्षत्वान्तर्गत यत्किञ्चित्साध्याभाववत्त्वस्य

केवलान्वयिन्यपि सस्वात्कथं केवलाम्वर्यात्या

क्षेपनिराकरणार्थे निष्कृष्टकेवलान्वयिलक्षणम् । (प्र०) ८२० १३

विपक्षस्य कल्पितत्वेऽपि विशेषो वाच्य इत्यादावन्वयित्वब्यवस्थापनम् । ८२० २

साधर्म्यनिरूपणान्ते प्रक्रियाप्रकरणारम्भे आत्मतत्त्वज्ञानरूपंप्रयोजनकथनम् । ८२१ ३

      ( ६६ ) द्रव्यम० व्यणुकसिद्धिमकरणे-

अणुभ्यां व्घणुकं ततस्त्र्यणुकं जायत इति क्रमिकोत्पत्तौ

मानप्रदर्शन पूर्वकन्तत्प्रक्रिया साधनम् । ८२२ ३

अणुसंखयैव त्र्यणुके महत्त्वमारभतां द्वित्वमिव व्घणुकमित्याशङ्का । ८२२ ६

एवंसति घटस्याप्यणुसङ्घातारब्धत्वप्रसङ्गेन भग्नस्याहक्ष्यत्वापत्तिरित्याशयेन समाधानम् । ८२२ ७

तत्र विपक्षे बाधककथनम् । ८२३ १

व्घणुकलिद्धिप्रदर्शन र्पूवकमाचार्यसम्मत्या त्र्यणुकस्य

परमाणुपादानकत्वनिराकरणम् । ८२३ २

अवयवद्यारम्भसिद्धावपि परमाणुभ्यामारम्भो न सिदुध्यतीति

कथं ध्यणुकासद्धिरिति पूर्वपक्षाक्षेपः । ८२३ ५

महत्कार्ये कार्यद्रव्यारभ्यमेवेति व्याप्तथा धणुकस्य

कार्यद्रव्योपादानत्वमपि स्यादित्याक्षेपः । ८२४ १

एवं सति ह्यणुकस्य महदुपादान कत्व प्रसङ्ग इति प्रति

बन्या पूर्वपक्षिसमाधानम् । ८२४ २

साध्यव्यापकताग्राहकत र्का भावान्नोक्तप्रतिवन्दिरित्यभिप्रायेण

सिद्धान्तिसमाधानम् । ८२५ ५