पृष्ठम्:न्यायलीलावती.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

अव्यापकातिव्यापकधर्ममात्रोपदेशो लक्षणं न त्वनुमानमिति पूर्वपक्षोपसंहारः । ७४८ १

रत्नस्य क्रयादिव्यवहारयोग्यतानुमानवत्कर्तव्यपृथिवीत्युपदेशस्यवहारयोग्यतानुमानसमये

व्यतिरेक्यनुमानमित्याशयेन समाधानम् । ७४८ ३

उपदेशबलादेव व्यवहारसिद्धौ किमनुमानेनेत्याक्षेपे प्रकारान्तरेण समाधिः । ७४९ १

रुपवत्त्देदेरेव पृथिवीत्वपरिचायकत्वात्किं लक्षणेनेत्याशङ्कासमाधानम् । ७५० २

समानासमानजातीयव्यवच्छेदकस्य लक्षणत्वे प्रमेयमात्रलक्षणं किमित्याक्षेपे

प्रश्नानुपपत्त्या समाधानम् । ७५१ १

      (६१) पदार्थलक्षणमकरणे -

सामान्य ( वैधर्म्य ) लक्षणं विना विशेषलक्षणासम्भव

इत्यनियमेन द्रव्यादिलक्षणोपपादनम् । ७५२ १

लक्षणात्मक वैधर्भ्येषु भाषद्रव्ययोर्लक्षणम् । ७५२ ४

भाव (वैधर्म्य ) लक्षणे तिव्याप्तिप्रदर्शनपूर्वकं निष्कृष्ठतल्लक्षणकथनम् । ( प्र० ) " १९

गुणाश्रयत्वरूपद्रव्य ( वैधर्म्य ) लक्षणस्योत्पत्तिक्षणे

द्रव्येऽव्याप्तत्वाद्रुणवदत्यन्ताभावविरोधिमत्त्वलक्षणस्वीकारः । ७५३ १

द्रव्य ( वैधर्म्य ) लक्षणान्तरकथनम् । ( टी० ) ७५३ १२

गुण ( वैधर्म्य ) लक्षणम् । ६५४ १

संयोगविभागयोरसमवायिकारणं कर्मेति कर्म ( वैधर्म्य ) लक्षणेऽव्याप्तिनिराकरणम् । ७५५ १

जातिघटितगुणकर्मलक्षणकथनन् । ( टी० ) ७५४ ४

संयोगस्य संयोग इव विभागेऽसमवायित्वाभावः । (प्र०) ७५५ १७

सामान्यविशेषसमवायानां लक्षणानि (वैधर्म्याणि) । ७५७ १

      ( ६२ ) द्रव्यलक्षणप्रकरणे --

पृथिव्यादिनवद्रव्यवैधम्यम् । ७५७ ३

      (६३) गुणलक्षणप्रकरणे --

अतीन्द्रिये नयनादिग्राह्यताया अभावात्स्वस्वसामान्यमेष

रूपादिचतुष्टयवैधर्म्यमिति वर्णनम् । ७५९ ९