पृष्ठम्:न्यायलीलावती.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
विषयानुक्रमणिका


विषयः ।   पृ०  पं०

संख्यापरिमाणपृथक्त्वानां वैधर्म्यम् । ७५९ ३

संयोग विभागपरत्वापरत्वानां वैधर्म्यम् । ७६० १

बुद्धि वैधर्भ्य ) लक्षणत द्विभागयोः कथनम् ।

अविद्यालय बुद्धिविभाग तल्लक्षण (वैधर्म्य) कथनम् । ७६१ १

संशय ( बैधर्म्य ) लक्षण विभागयोर्वर्णनम् । ७६१ २

वार्तिकाभिमत लंशयत्रैविध्यभाष्यकाराभिमततत्पञ्चत्व

निराकरणम् । ७६१ ३

उक्तमतद्वयेऽनुपपत्ति प्रदर्शनम् । ७६२ १

उल्बणविधिकोटित्वादिरूपविशेषेण संशयस्य विशेषमङ्गीकुर्वतां

वाचस्पतिमिश्राणां मतं, तत्खण्डनं च । ७६२ २

कारणव्यंग्यं संशये वैजात्यमित्याक्षेपस्य समाधिः । ७६३ ३

वैजात्यानङ्गीकारेऽनुभवसिद्ध समानधर्मदर्शनादीनां

व्यभिचारात्संशयहेतुत्वं न स्यादित्याशङ्का, तत्समाधानं च । ७६४ १

वैशेषिक मतेऽसाधारणघर्मस्पानध्यवसायजनकत्वान्न

संशयजनकतेति संशयेसमानधर्मदर्शन मात्रजन्यत्वक० ( टी० ) ७६४ २०

विपर्ययस्वप्नानाध्यवसायानां (र्वैधर्म्य ) लक्षणम् । ७६५ ३

विद्याख्यबुद्धिलक्षणविभागप्रदर्शनमनुभवस्य सत्यत्व( प्रमात्व )

स्थापनं च । ७६६ २

वस्तुस्वरूपानन्यात्मत्वात्मक प्रमात्वपक्षे स्वतःप्रामाण्यापत्त्यादिदोष

संभवात्सत्यानुभवरूपप्रमालक्षगाक्षेपः । ७६६ ३

परानात्मकतयाऽनुभवस्यैव प्रमात्वमिति समाधानम् । ७६७ ३

सिद्धान्तिमते स्वतःप्रामाण्यापत्त्यादिदोषवारणम् । ७६८ १

मतान्तरणेश्वरप्रमाणत्वसंग्रहायान्यथाप्रमाणत्वकथनम् ७७१ १

उक्तमतखण्डनम् । ७७३ १

अध्यक्षानुमानभेदेन प्रमाणविभागः । ७७३ २

अध्यक्षलक्षणतद्विभागयोर्वर्णनम् । ७७३ ३

स्वार्थपरार्थमेदेन द्विविधानुमानभेदस्तल्लक्षणं च । ७७४ १

अनुमित्यकरणत्वान्त्यायः कथमनुमानमित्याशङ्कासनाधिः । ७७४ ९

प्रतिवाद्यवयवलक्षणकथनम् । ७७५ १

वादाद्यनाभिधाने हेतु: । ७७६ २

सुखदुःखेच्छाद्वेषप्रयत्नौनां स्वस्वसामान्यमेव लक्षणम् । ७७६ ३

गुरुत्वद्वत्वादित्रय धर्माधिशब्दानां लक्षणानि । ७७७ १