पृष्ठम्:न्यायलीलावती.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
विषयानुक्रमणिका ।


विषयः ।   पृ०  प०

वैधर्म्यं व्यतिरेक्यिनुमानं, तच्च पक्षविशेषणाप्रसिद्ध्यादिदोषसम्भवान्न

प्रमाणमित्याशयेनाक्षेपः । ७३२ २

अप्रसिद्धसाध्य संसर्गमिवाप्रसिद्ध विशेषणमपि स्वशक्त्तिवैचित्र्यात्साधकं

स्यादित्याक्षेपः सिद्धान्तिमतेन । ७३३ ४

शशविषाणादिमत्त्व साधनापस्या नैवमिति पूर्वपक्षिणः स० ७३४ १

व्यतिरेकिणि दोषान्तरप्रदर्शनम् । ७३४ ४

अनभिमतप्रसङ्गादपि व्यतिरेक्यनुमानमिति कथनम् ७३५ २

घटादाविच्छादिव्यतिरेकस्य प्रसिद्धावन्वयित्वेन

व्यतिरेकिवैयर्थ्यमिति पूर्वपक्षोपसंहारः । ७३४ ७

विशेषणस्यानिश्चितत्वेऽपि सम्भावितत्वात्

साध्याप्रसिद्धिदोषपरिहारपूर्वकमाक्षेपसमाधानम् ७३६ ८

अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं सन्देहादुपस्थितं तत्र

च प्रतिकूलतर्कवशात्सामान्यतः प्रमाणाप्रवृत्तियोन्यास

इति प्रकारान्तरेण तत्साधनम् । ७३९ ४

अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वरूपलाध्यस्य संशयादनुपस्थितौ

कथं सम्भावनापीति शंकानिरासान्तरम् ७४० १

सात्मकत्वानुमानमधिकृत्याप्रसिद्धविशेषणत्वपरिहारार्थं

यदिवेत्यादिकल्पाश्रयणम् । ७४१ १

सात्मक पक्षेऽपि व्यतिरेक्यवैयर्थ्योपपादनम् । ७४१ ४

संशयेन साध्यप्रसिद्धावपि तद्व्यतिरेकनिश्चयासंभवात्कथं

व्यतिरेकीति शंका, तत्समाधानं च । ( प्र० ) ७४१ २१

साध्याप्रसिद्धिसमाधानेपि वैषम्यादिदोषसद्भावाद्यतिरेक्यप्रमाणमित्याक्षेपस्तत्समाधानं

च । (क० ) ७४२ ४

सात्मकत्वानुमानप्रयोगः । (प्र०) ७४३ १५

साम्प्रदायिकमतेन जीवच्छरीरपक्षककेवलव्यतिरेक्य नुमानप्रयोगोल्लेखः । ७४४ ७

केवलव्यतिरोकिणि आक्षेपः । ( प्र० ) ७४४

समाधानम् । ( प्र० ) ७४५ ९

      ( ५९ ) व्यतिरेकिविशेषपरीक्षामकरणे-

व्यतिरेकिरूपलक्षणस्य भेदव्यवहारयोरनुमापकत्वासम्भवाभिप्नायेण

व्यतिरेकिविणेषाक्षेपः । ७४६ १