पृष्ठम्:न्यायलीलावती.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

जातिव्यक्तिभ्यां सह स्वरूपेणानुभवात् लमवायः

प्रत्यक्ष इति समानतन्त्रसिद्धान्तवर्णनम् । ७१८ १

गोत्वसमवायीतिवद्विनैष सम्बन्धावभासं गोत्वसम्बन्धीति प्रत्यय:

स्यादित्याक्षेपसमाधानम् । ७१९ १

उक्तविशिष्टबुद्धेरारोपितसंयोगविषयत्वे दूषणम् । ७२१ ४

सामानाधिकरण्यानुभवबलाज्मानार्थयोरपि सभ्बन्धान्तरं

स्यादिति प्रतिवादिसमाधानम् । ७२० ५

समवाये समवायान्तराननुभवान्नानवस्थेति पक्षमव"लम्ब्य

समवायसाधनम् । ७२१ ४

समवाये समवायान्तराङ्गीकारे सम्बधानन्त्येऽप्यनियतपदार्थवादित्वान्न

नैयायिकमते विरोध इति कथनम्, तत्र न्यायवार्तिक

संवादप्रदर्शनञ्च । ७२२ ४

वैशेषिकमते सम्बन्धनत्यापतिवारणम् । ( क. ) ७२२ १५

धर्मधर्मिणोर्भेदाभेदस्वीकारेण गौरयमित्यत्र सामानाधिकरण्याननुभवात्

कथं समवायस्य प्रत्यक्षतेत्याक्षेपसमाधानम् । ७२३ १

मौरितिप्रत्ययबलान्न समवायसिद्धिरित्याक्षेपः । ७२५ २

उक्तप्रत्यये सभवायबाधकनिराकरण समाधिः । ७२७ १

अखण्डमसाधारणं गौरिति प्रत्ययविषय इत्याक्षेपवाघुक्तोपपादनाय

शङ्काप्रदर्शनम् । ७२७ ५

विकल्पानुपपत्योक्तशङ्का समाधानम् । ७२७ ५

जातिव्यक्त्योरनुभवसिद्धं भिन्नाभिन्नत्वमित्याक्षेपस्य समाधानम् । ७२७ २

सामानाधिकरण्यानुपपत्त्या जातिव्यक्त्योरभेद इति 'शंका,

तत्समाधानं च । ७३० २

समवायस्य स्वातन्त्र्याभावात्तद्वलेन सामानांधिकरण्योपंपत्तौ

न तयोरभेद इति प्रतिपादनम् । ७३० ७

समवायसाधनोपसंहारः । ७३२ ५

      ( ५० ) व्यतिरेकिपरीक्षामकरणे -

वैधर्म्याधीनपदार्थशानस्यैव तस्वज्ञानत्वात् वैधर्म्यपरिच्छेदप्रकरणारम्भप्रदर्शनम् । ७३२ १