पृष्ठम्:न्यायलीलावती.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

      (४५) हेत्वाभासपरीक्षाप्रकरणे-

असिद्धादिभेदेन चतुर्विधहेत्वाभासकशनम् । ६०६ १

बाघप्रतिरोधयोर्हेत्वाभासान्तरत्वशङ्का तत्समाधानं च । ६०६ २

हेत्वाभाससामान्यलक्षणम् । (टी०) ६०६ ६

व्याप्तिपक्षधर्मताप्रा मेत्यभावोपजीव्यत्वात् बाधप्रतिरोधयोराभालान्तरत्वे

सिद्धसाधनस्थापि तथात्वापत्तिः । ६०७ १

परापेक्षित्वात्सिद्धसाधनस्य नाभासान्तरत्वं बाधप्रति

रोधयोस्तु नैवमित्याशङ्का समाधी । ६०७ १

बाघस्य व्यभिचारेऽन्तर्भावः । ६०८ १

प्रतिरोधस्थले प्रत्यक्षबाधसत्वान्न प्रतिरोधापेक्षैत्युक्तिः । ६०८ २

असिद्धहेत्वाभालसामान्यलक्षणम् । ६११ ४

उक्तलक्षणेऽव्यातिशङ्कया निष्कृष्टतल्लक्षणकथनम् । ( प्र० ) ६११ २२

व्यापयत्वासिध्यादेर्व्याभिचारघुपजीवकत्वाद सिद्धमात्रस्य

न हेत्वाभासत्वमिति प्रतिपादनम् । ६१२ १

असिद्धेर्व्यभिचारोपजीवकत्वाभावशङ्का समाधानम् । ६१३ १

स्वार्थानुमितिदूषणानामुपजीव्योपजीवकभावविचारस्यानावश्यकत्वकथनम् । ६१४ ३

परार्थानुमाने व्यभिचारिणि नासिद्धिरतो

व्यभिचाराद्यावक्ष्यकतेति कथनम् । ६१५ १

विरुद्धस्याप्युपजीव्यत्वेनासिद्धेभेंदवर्णनम् । ६१७ १

उपाधौ पृथग्दूषकत्वानङ्गीकारः । ६१६ १

असिद्धेदर्दोषत्वव्यवस्थापनम् । ६१८ १

अनध्यवसित हेत्वाभासलक्षणम् । ६१८ ३

अनध्यवासितस्य व्याप्यत्वासिद्धव्यभिचारादिष्वनन्तर्भावः । ६१६ १

      (४६) स्मृतिपरीक्षाप्रकरणे -

अर्थनिश्चय हेतुत्वस्मृतेर्मानान्तरत्वस्थापनम् । ६२० २

स्मृतेस्त तावच्छेदेनार्थाकलन हेतुत्वान्मानस्ववर्णनम् । ६२१ ५

ज्ञाततापूर्वकालविशिष्टतादिरूपतत्ताखण्डनद्वारा

स्मृतेविलक्षणविषयतत्ताविषयत्वान्मानान्तरत्वसमर्थनम् । ६२२ ३

प्रमाव्यवहाराभावात्स्मृतेर प्रमात्वमित्या क्षेपसमाधानम् ६२३ ३

स्मृतौ सत्यत्वस्थापनम् । ६२३ ७