पृष्ठम्:न्यायलीलावती.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
विषयानुक्रमणिका ।


विषयः ।   पृ०  प्ं०

उक्ताक्षपेाणां समाधानायाने कदुःखानुत्पादावस्थाया

जीवन्मुक्तिश्वप्रदर्शनार्थ संसारितो वैलक्षण्यप्रतिपादनाय

संसारकथनम् । ५८७ १

मुक्तिस्वरूपतत्क्रम प्रदर्शनपूर्वकं दुःखत्वावच्छिन्नात्यन्ताभावस्य

स्वतोऽसिद्धस्यापि मुक्तित्वकथनम् । ५८९ १

दुःखध्वंस रूपस्योक्कात्यन्ताभावरूपापवर्गसम्बधस्य निवृत्तावपि

पुनः संसारापत्तिवारणाय विनाशित्वोक्ति: ५९० ३

दुःखात्यन्ताभावमुक्त्तिपक्षोक्तदूषणानामुद्धारः । ५९० ७

दुःखप्रागभावरूपमुक्तिपक्षस्य समर्थनम् । ४९१ ७

प्रागभावपक्षे मुमुक्षुप्रवृत्युपपत्तिकथनम् । ५२२ १

प्रागभावपक्षे नित्यानित्यविकल्पोक्तदोषपरिहारः । ५९३ १

प्रागभावानुवृत्तेः प्रायश्चित्तस्थले मीमांसकनैयायिक सं

वादप्रदर्शनम् । ५९४ १

दुःखप्रागभावरूपमुक्तेः पुरुषार्थत्वलाधनम् । ५९४ २६

जीवन्मुत्तयाक्षेपस्तत्समाधानञ्च । ५९५ ३

कर्मणां युगपदुपभोगे विरोधाभावकथनम् । ५९६ १

श्रुतिसिद्धेष्यपवर्गेऽनुमानप्रमाणवर्णनम् । ५९७ २

वल्लभमते सर्वमुक्त्यसिद्धिः । ५९८ १

      (४४) न्यायपरीक्षाप्रकरणे -

भोक्षसाधकन्यायस्य प्रतिशादिपञ्चावयवात्मकत्वम् । ५९२ १

प्रतिज्ञादीनामसाधनाङ्गत्वनिराकरणम् । ६०० १

उपनयनिगमनाभ्यां पञ्चरुपाधिगतिसम्भबे किं

प्रतिज्ञदिनेत्याशङ्कासमाघानम् । ६०२ २

लक्षणादिना हेत्वाभधानेनैव प्रतिज्ञार्थोपपत्तौ किं

तयेत्याक्षेपस्तत्लमाधानं च । ६०२ २

न्यायसामान्यलक्षणम् (टी०) ६०३ १

प्रतिज्ञानन्तरं हेत्वाद्यवयव प्रयोगस्यावश्यकत्वकथनम् ६०३ १

न्यायसामान्यलक्षणम् (टी०) ६०२ १७

प्रतिज्ञानि०ष्कृष्टलक्षणम् । (टी०) ६०२ ७

हेतुनि०लक्षणम् । (टी०) ६०३ ५

उपनयनि०लक्षणम् । (टी०) ६०४ ९

निगमनलक्षणम् । ६०५ ३