पृष्ठम्:न्यायलीलावती.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

अन्योन्याभावलक्षणप्रदर्शनम् । ५७६ ४

भिन्नबुद्धे: स्वरूपालम्बनत्वादन्योन्याभावे मानाभाव

इत्याक्षेपः, तत्समाधानञ्च । ५७७ १

      ( ४३ ) अपवर्गपरीक्षाप्रकरणे-

अभावेषु दुःखात्यन्ताभावरूपापवर्गस्य निरूपणम् । ५७० १

अद्वैतानन्दसाक्षात्कारो मुक्तिरिति एकदण्डिमतम् । ५७० १

उक्तमुक्तौ मानाभावान्न तन्मतं युक्तमिति तन्मतखण्डनम् । ५७० ३

अद्वैतसाधक श्रुतीनामुपचरितार्थस्वकथनम् । ५८२ ६

भेदानुभवस्याद्वैतानुभवावरोधित्वरूपाविद्यासवे द्वैतानुभवविरोधित्वेन

श्रुतिजाद्वैतानुभवस्यैवाविद्यात्वं कुतो नेत्यादि प्रतिबन्धिप्रदर्शनम् । ५८२ १

त्रिदण्डिभास्करमतेन समस्तोपाधिनाशे चिदानन्दब्रह्मस्वरूपत्वापत्तिर्मुक्तिरिति प्रतिपादनम् । ५८३ १

दुःखादिवज्ज्ञानात्सुखाच्च भेदप्रतीतेर्नोकरीत्या सुख

रूपत्वमात्मन इत्याशयेन त्रिदण्डिमतखण्डनम् । ५८३ २

नित्यसुखाभिब्यक्तिर्मुक्तिरिति भट्टमतेन तस्वरूपम् । ५७८ १

वात्स्यायनोक्तरीत्योक्तमतखण्डनप्रदर्शनम् । ५७८ २

आनन्दं ब्रह्मणो रूपमित्यादिश्रुते योगजधर्माविर्भूत कल्पकोटिशतानुभवनीया संख्य

सुख प्रतिपादनपरत्वाच्च नित्यसुखाभिव्यक्त्तौ प्रमाणाभावप्रतिपादनम् । ५८५ १

दुःखप्रागभावस्यानादित्वेनासा ध्यत्वाचद्रपदुःखाभावोऽपि

कथं नैयायिकैऱपवर्ग उच्यत इत्याक्षेपः । ५८५ ४

दुःखध्वंसस्य स्वतःसिद्धत्वात्कथं तद्रूपाभावस्वाप्यप

र्वगतेतो चाक्षेपः । ५७५ ६

अनागतदुःखानुत्पादस्यापि त्वतः सिद्धतया न पुरुषा

र्थत्वमिति च पूर्वपक्षमतम् । ५८६ ४

इदानी सत्वे सिद्धस्य साध्यताविरोधादसत्त्वे साध्यत्वादत्यन्ताभावत्वव्याकोपाच

दुःखात्यन्ताभावस्थाव्यपवर्गत्वाभावत्वकथनम् । ५८६ १०

यावदनागत दुःखप्रागभावानुवृत्तिरपवर्ग इत्यस्याक्षेपः ५८७ ७