पृष्ठम्:न्यायलीलावती.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
विषयानुक्रमणिका ।


विषयः ।   पृ०  प्ं०


स्वरूपभेदस्यापि व्यावर्तकधर्माधीनत्वादभावासीद्धे । ५५८ ३

व्यवहारवैलक्षण्यादण्यभावसिद्धावनुमानप्रयोगः । ५५९ १

सघटभूतलविलक्षण प्रमेयानङ्गीकारेऽनुपपत्तिः । ५५९ ३

घटे रूपसमवाय इत्यत्र स्वरूपमिव प्रागभावध्वंसयो

रन्योन्य ललर्गितानिषेधेपीत्यस्य समाधानम् । ५५९ ६

नञर्थविचारः । ५६१ २

भावविरोधित्वादेरन्योन्याभावेऽसवात्तस्य नअर्थत्वासम्भवाक्षेपः । ५६२ १

सत्तासम्बन्धबोधविधुरसत्ताविरहस्याभावप्रत्ययहेतुत्वात्तस्यैव

नञर्थत्वमित्याशयेनाक्षेपसमाधिः । ५६३ १

सामग्रीविरहस्यातीन्द्रियतयाऽभावत्वस्या प्रत्यक्षत्वं

स्यादित्यापत्तिस्तत्समाधानं च । ( प्र० ) ५३४ १०

आत्माश्रयदोषग्रस्तत्वादुक्त्ताभावस्य भावबुद्ध्यविषयत्वमभावत्वमिति

न्तरानुसरणम् । ५६४ १

उसयविधाभावस्वलङ्ग्राहकपद्यप्रदंर्शनम् । ५६४ २

अभावविभागप्रदर्शनम् । ५६७ २

प्रागभावलक्षणम् । ५६७ ३

ध्वंसलक्षणम् । ५६७ ५६७

उत्तरत्वघटितप्रागभावलक्षणे दोषाद्धोटनपूर्वकं तन्नि

ष्कृष्टलक्षणकशनम् । ( टी० ) ५६७ ९

प्रागेकाबाधिरभावो ध्वंस इति लक्षणे घटोन्मज्जनापत्तिः,

ध्वंसस्यापि प्रागभावविरोधित्वात्तद्वारणं च । ५६८ १

एवंसति भावाभावनिवृत्योभयात्मकत्वं प्रागभावस्य

स्यादित्यापत्तेर्वारणम् । ५६८ २

घटतदभावयोरिव तद्ध्वंसप्रागभावयोर्मिंथोविरहरूपत्वाभावेऽपि

परस्पराभावात्मकताव्यवहारनिबन्धनोक्तिः । ५७२ १

ध्वंसस्योत्पत्तिमत्वे प्रागभावस्य नाशित्वे च तयोर्नाशोत्पादौ

स्यातामित्यापत्तिस्तन्निरासश्च । ५७२ ५

अत्यन्ताभावलक्षणकथनम् । ५७३ १

गवात्मनाऽश्वाभावस्याप्यत्यन्ताभावत्वात्तल्लक्षणे

संसर्गप्रतियोगित्वं व्यर्थमित्याशङ्कासमाघानम् । ५७४ १

संयोगस्याव्याप्यवृत्तित्वात्तदभाव: पंचमः स्वीकार्य

इत्याशङ्का, तस्लमाधानं च । ५०५ १