पृष्ठम्:न्यायलीलावती.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
विषयानुक्रमणिका ।


विषयः ।    पृ०  पं०

शाब्द ( शाबर ) उपमान स्थानुमानेऽन्तर्भाववर्णनम् । ५३७ १

      ( ३९ ) अर्थापत्तिभङ्गमकरणे --

मीमांसकाभिमतार्थापत्तिप्रमाणस्यानुमानेऽन्तर्भावः । ५३९ १

गृहासत्त्वं बहिःसत्त्वमन्तरेण विरुद्धमिति विरोधेऽर्थापत्तिरनुमाने तु न

तथेत्याशङ्का, तत्समाधानं च । ५४१ १

      (४०) संभवभङ्गमकरणे-

प्रचुर साहचर्य सम्वेदनाद बाधित बुद्धिरूप सम्भवस्यानुमानेऽन्तर्भाववर्णनम् । ५४२ ३

      ( ४१ ) ऐतिहाभङ्गप्रकरणे ---

सन्दिग्धाप्तोक्तत्वप्रवादपरम्परारूपस्यैतिह्यस्य शब्देऽन्तर्भावप्रतिपादनम् । ५४३ ३

      ( ४२ ) अभावपरीक्षामकरणे ---

अनुपलम्मानपेक्षस्य नयनस्याभावाग्राहकत्वात् भट्ट

मतेनाभावस्य मानान्तरत्ववर्णनम् । ५४४ ३

एकत्रोभयनिषेधान्नयनस्य तत्राकरणत्वकथनम् । ५४६ १

शुक्त्तो रजतभ्रमानुरोधादनुपलम्भस्य कारणत्वं भट्टै

र्वाच्यम्, रजतत्वाभावानुपलम्भश्च शुक्तित्वानुपलम्भवद्दोषमहिम्नैवेति नाभावोपलब्धावनुपलब्धिः

कारणमतो न प्रमाणमित्याशयेन भट्टमतखण्डनम् । ५४७ १

अनुपलब्धेर्मानान्तरत्वानङ्गीकारेऽव्य भावभ्रमोपपत्तिः । (प्र०) ५४८ ३

अभावग्रहेऽपि भावग्रहवदिन्द्रियस्य सामर्थ्यादिद्रिपेणैव

तज्ञ्चानसम्भवान्नोपलब्धेः प्रमाणानान्तरत्वमित्युक्तिः । ५४६ १

नास्तीतिबुद्धेराश्रयस्वरूपभेद लम्बनत्वादभावः प्रमेयएव नेति प्राभाकराक्षेपः । ५५० २

उक्ताक्षेपपरिहारपूर्वकमभावस्य प्रमेयान्तरत्वव्यवस्था । ५५२ ६

अभावानङ्गीकारे कीदृक्ष्यभावः समवैतीति प्रश्नासङ्गत्यापि तरसाधनम् । ५५३ ४

उक्तप्रश्नस्यान्तरालकालालम्बनत्वे सत्कार्थवादापत्तिः । ५५५ १

सघटभूतलाम्यबुद्धेरभावव्यवहार हेतुत्वामित्याक्षेपस्तसमाधानञ्च । ५५७ ३