पृष्ठम्:न्यायलीलावती.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

स्मृतिकरणस्य तृतीयस्य सरवात्कथं द्वे एव प्रमाणे ?

इत्याक्षेपस्य समाधानम् । ६२४ ४

स्मृतेरप्रमात्वे युक्त्यन्तरम् । ६२५ १

स्मृतेरप्रमात्वसाधकानुमानप्रयोगः । ( प्र०) ६२५ १७

स्मृतेः पूर्वानुभवापेक्षविषयप्रतिनियमेऽज्ञानत्वापत्तिनिरासः। ६२५ २

स्मृतेः सर्वत्र तत्तांशानपेक्षाकथनम् । ६२६ ५

      (४७) आर्षविद्यापरीक्षाप्रकरणे-

आर्षाख्यचतुर्थविद्याया: सोदाहरणस्वरूपबर्णनम् । ६२८ ३

तस्या अध्यक्षादावनन्तर्भावप्रतिपादनम् । ६२८ ४

आर्षज्ञानस्यापरोक्षत्वेऽध्यक्षत्वमन्यथाऽनुमानत्वं कुतो

नेत्याक्षेपस्य समाधानम् । ६२९ ८

आर्षस्यापरोक्षत्वेऽप्यनिन्द्रियकरणकत्वान्न प्रत्यक्षत्वमित्युक्त्यातस्याऽपरोक्ष

एवामनर्भावसुचनम् । ६३०

लिङ्गाद्यजन्यत्वेनैवार्षस्य प्रत्यक्षत्वं कुतो नेत्याक्षेपसमाधिः । ६३९ १

प्रमाणावधारणस्य लौकिकापेक्षत्वादार्षकथनेपि न

तद्व्याघात इति प्रतिपादनम् । ६३९ ३

      (४८) गुरुत्वपरीक्षाप्रकरणे -

प्रत्यक्षादिप्रमाणाभावाहुरुत्वं नास्तीत्याक्षेपः ।

अदृष्टवदात्मसंयोगेनैव पतनोपपत्तौ पतनानुमेयन्तदित्ययुक्तमिति

प्रतिपादनम् । ६३२ ५

पतनस्याडष्टहेतुकत्वाभावे उद्गमन हेतुलघु बस्यापि गुणान्तरत्वं

स्यादित्युक्ति: । ६३२ ७

अष्टेतरकारणजन्या कर्मविशेषोत्पत्तिरिति

गुरुत्वसाधकानुमानप्रतिबन्दिः । ६३४ १

गुरुत्वस्या रसवन्मात्रवृत्तित्वाद्र सरूपत्वमिति पूर्वपक्षस्य

समाधानम् । ६३४ ३

रले पतनालमवायिकारणत्वाभाव साधकानुमानप्रयोगः । ६३४ ६

पतनस्यादृष्टहेतुकत्वे न जले पतनं पङ्कादौ पतनमिति

वैषम्यं कथमित्याशङ्का समाधान समाधिः । ६३५ १

उक्त्ताक्षेपसमाधानार्थमनुमानेन गुरुत्वसाधनम् । ६३५ ६