पृष्ठम्:न्यायलीलावती.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
न्यायलीरावती


वयङ्गयत्वात्‌ , योनिसम्बन्धबुद्धि[१]ब्राझणत्ववत्‌ । न चैकजातीयकरारणान्नानाजात्यभावः । कारणेष्वपि तज्जातिसत्त्वात्‌ सत्तावत् । अन्यथा सदिति व्यवहारात्सत्त्वमपि गुणान्तरं स्यात्‌ । गुणेष्वेक[२]त्वबुद्धिवत्‌ सत्प्रतीतिरपि भ्रान्त्यैव[३] स्यात्‌ । बाधकाभावस्त्वेकल्वादावपि तुल्य एव । मैवम्‌ । द्वित्वादिकं न सामान्यं एकैकशः स्वोपरक्तव्यवहार[४]ननकत्वात्‌ । संयोग-


न्यायलीलवतीकण्ठाभरणम्‌

स्यादिव्याह--न चेति । अत्र सर्वत्र व्यभिचारमाह--योनीति । यद्यपि सर्गादौ योनिसलम्बन्धन्यङ्गयस्वं नास्ति तथापि षट्कर्म्माचरणञ्यङ्गयत्वमनेनोपक्षिवम्‌ । परमतेन वा एतदुक्तम्‌ । ननु कपालद्वयारब्धे घटे द्वित्वादिखामान्यं बद्धतन्तुके च द्वित्वं कथं स्यात्‌ द्रव्यत्वसाक्षाव्द्याप्यजातेः कारणगताया एव कार्य्ये वृत्तेरित्यत आह --न चेति । द्वित्वत्रित्वादीनां सर्वासामपि जातीनां कारणेष्वपि भावान्नैष इत्याह--कारणेष्वपीति । अन्यथेति । अनुगतप्रत्ययस्यापि युण।धीनस्वे इत्य थैः। ननु सत्ता चेद्‌ गुणस्तदा। गुणादौ नानुभूयेत्याशङ्कय।ह--गुणेष्विति । बाधकाभाव इति । सत्ताया जातित्व इति शेषः । द्वित्वादिकमिति । घटद्धि-

न्यायरीकावतीप्रकाशः

मान्न धटादौ द्वित्वादिजातयः स्युरित्याह -- न चेति । नानाजातिरेकत्वद्वित्वादिका । रत्नसवन्राह्मणत्वादौ व्यभिचारः स्फुटत्वादुपेक्षितः । अन्यथेति । यद्यनुगतग्यवहारविषयत्वेऽप्येकत्वादीनां गुणत्वं तदेल्यथैः। न च सत्ताया गुणत्वे गुणदौ सदिति बुद्धय भावो बाधकमित्याह--गुणेष्विति । बाधकामावस्त्विति । बाधकाभावः । सत्ताया जतित्व इत्यर्थः। एकैकश

न्यायलीलवतीभ्रकाशविंवृतिः

भिचारवारणाय विशेषणानि । प्रत्यक्षत्वमपि जातिविततिषणमतो न चक्षुष्ट्वादौ -व्याभिचारः । एकत्वद्वित्वादिकेति । कथा च कपालादिष्वपि तज्जातिक्लच्वादि्टापत्तिरितिभावः । रत्नत्वेति । संस्थानेत्यादिन्याप्तंरिति शेषः । अयं च व्यभिचारो यथाश्रुते । यदा तु योग्यसस्थाना-


  1. स्नम्बन्धवेघब्रा० । सम्बन्धवुद्धिमङ्गयब्रा ।
  2. गुणेषु त्वेकत्व० ।
  3. भ्रान्तैव्‌।
  4. व्यवदाराज० ।