पृष्ठम्:न्यायलीलावती.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५
न्यायलीलावतरीकण्डामरण-सविवृतिप्रकाशोद्धासिता


न्यायलीलवतीप्रकाशः

द्धसाधनमिति । मैवम्‌ । खुखसाक्षात्कारः त्वगिन्द्रियावृत्त्यसाघारणकारणताप्रततियोगिककार्यताक्ष्रयः स्पर्शाविष्यसाश्चात्कारत्वात्‌ गन्धसाक्षात्कारवदित्ययुमानात्‌ ! तथापि प्रतीतिमात्रस्य मनोलक्षणेन्द्रियजन्यत्वात्‌ साक्षात्कारीति विशेषणं व्यर्थम्‌ । तर्हि प्रतीतिमात्रं साक्षात्कारि कुतो न भवति मनस्त्वेन तज्जननादिन्दियत्वेना जननादिति चेत्‌ , तद्दीन्द्रियत्वेन तज्जनकत्वं साध्यमिति ममापि तुल्यम्‌ । ननु खखं ज्ञानात्मकं ज्ञानं च स्वपकाशमिति तद्धोचरा

न्यायलीलावतीप्रकादाविवृतिः

गन्धादिव्यञ्जक तास्वीकरेऽसिद्धि तादवस्थ्यात्‌ । वयन्तु गन्धज्यञ्जकतानवच्छेदकरूपेण स्पशेव्यञ्जकत्वं हेतुः, तत्र तेनाज्गसङ्गिसालिरस्पर्शव्यञ्जकन्यजनवातो द्दष्टान्तः । न च वायूपनीतज्ले व्यभिचारः परकीयत्वेन स्परोविशषणादिति ब्रूमः । न चेन्द्रियत्वेनेन्द्रियत्वमेव साध्यमित्ति कथ सिद्धसाघनमित्ति वाच्यम्‌ , घर्मिकल्पनात इति न्यायेन त्वच एव ज्ञानकत्वमायाप्तवत्यर्थान्तरे तात्पर्यात्तत्र तदर्थान्तरवारणाथमेव सिद्धान्ते त्गिन्द्रियाचृत्तीलि साध्याविसेषणमन्यथाऽ साधारणपदेनंव तान्नरासे तव्घर्थतापत्तेरिति । सुखेति । जन्यसुखसाक्षात्कारः । अखाधारणत्वं च कारणतायामिन्द्रियत्वाचच्छिन्नत्वमतो न विषयीभूतस्युखेन सिद्धसाधनम्‌ । अत एवाग्रे तथेव विभावयिष्यति। अत पव स्पाक्रिषयकेति हेतोरपि सार्थकम्‌ । अन्यथा स्पर्शमादाय स्पशसाक्षात्कारेऽपि साध्यत्त्वे तद्वैयर्थ्यापत्तेः। न च विपक्चषबाधकाभावे स्वप्रयुक्तविशेषणमातान्नास्तीषटस्षिद्धिरतिप्रसङ्गादिति वाच्यम्‌, इन्द्रियस्य स्वव्यवस्थापकगुणाविषयकक्ञानाजनकस्वनियमेन खलसाक्षात्कारे स्पश्चविषय तापत्तरेव विपश्चवाधकत्वात्‌ । न च त्वच उभयभ्रादकत्वे स्पशंस्तद्यवस्थापक पव नेति वाच्यम्‌ , श्राह्येस्योभय ग्राह्यताया इन्द्रियन्यवेस्थापकताविरोधित्वात्‌, न तु ग्राहकस्योभयभ्राहकतायाः । एतदेव च विपक्षवाधकं हेतौ स्पर्शाविषयत्वपद्क्षेपेण सूचितम्‌ । मिश्रस्तु तथा सति त्वससो(चो ?)वायवीत्वमपि न स्यात्‌ उक्तहेतोरग्रलिद्धेरिति विपक्षवाधकमाहुः । स्पर्शोते । जन्येति साक्षा त्कारविशेषणम्‌। तरह तर्द्दीन्द्रियत्वेनेति । न चेन्द्रियत्वं मनोगर्भमिति तदसिद्धिदशायामप्रततिमेव त्वगिन्दियवृत्तीत्यपि तदग्रतीतावप्रतीतनेवेति