पृष्ठम्:न्यायलीलावती.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
विषयानुक्रमणिका ।

( १३ ) आकाशपरीक्षामकरणे --

बिषयः ।  पृ०  पं०

आकाशसाधनाय शब्दे गुणत्वसाधकानुमानम् । २७४ १

शब्दद्रव्यत्ववादिशङ्का समाधानम् । २७५ १

शब्दे स्पर्शवद्विशेषगुणत्वासावासाधकानुमानम् । २७७ १

अत्र स्वरूपासिद्ध्यादिशङ्का तत्समाधानं च २७७ २

शब्दे दिक्कालात्ममनोगुणत्वनिरासानुमानम् । २७८ ४

आकाशगुणत्वसाधकपरिशेषानुमानम् । १७९ १

     (१४) कालपरीक्षाप्रकरणे--

कालसद्भावे प्रमाणाक्षपः । १७९ ३

परीपरादिषट्कलिङ्गखण्डनम् । २८० १

परत्वापरत्वयोरप्यसिद्धिरिति भूषणपूर्वपक्षः । २८३ १

विशिष्टबुद्धिघटक सम्बन्धघटक त्वेनानुमानद्वारा कालसा

धनम् । २८३ ७

तंत्र च स्वरूप सम्बन्धखण्डनम् । २७४ २

विशेषणतासम्बन्धेन सिद्धसाधनाशङ्कानिरास: । (प्र०) २८७ ७

आकाशहयोक्तसम्बन्धघटकत्वनिषेधः । २८९ ४

दिशोऽप्युक्त सम्बन्धघटकत्वाभावकथनम् । २९३ १

कालस्य नित्यसम्बन्धत्वेनैव निर्वाहे किमतिरिक्तकालकल्पनयेति

शङ्कासमाधिः (क०) २६४ ६

      ( १५ ) दिग्परीक्षाप्रकरणे-

दिग्सिद्धौ प्रमाणसद्भावाक्षेपः । २९४ १

पूर्वापरादिदशप्रत्यय लिङ्गानां निरासः २९४ २

कालस्यैव सूर्योदयापाध्यवच्छेदक सम्बन्धघटकत्वन

निर्वाहे दिशोऽनावश्यकत्वमिति पूर्वपक्षोपसंहारः । २९५ ४

कालस्य क्रियामात्रोपनायकत्वात्संयोगोपनायकत्वेन दिशः

सिद्धिरित समाधानम् । २९६ १

क्रियामात्रोपनायकत्वशब्दार्थ । ( प्र ० ) २९६ ३

संयोगोपनायकत्वशब्दार्थः काले उभयोपनायकत्वखण्डनं

च । प्र० । २९६ ५

कालदिशोरुपाधिभेदकथनम् । २९७ १

दिगङ्गीकारेऽपि कालस्यावश्यकत्वप्रदर्शनम् । २९८ २