पृष्ठम्:न्यायलीलावती.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
विषयानुक्रमणिका ।


विषयः ।   पृ०   पं०

दिशीतरभेदसाधकानुमानकथनम् । २९९ १

संयोगोपनायकत्वे दिश एकत्वापत्तिनिराकरणम् । ३०१ १

आत्मादिवृत्तिपरममहत्परिमाण साधकानुमानम् । ३०२ १

दिगनेकत्वे मानान्तरशङ्का । ३०३ १

उक्तशङ्का निरासार्थमनुमानान्तरेण दिग्साधनम् । ३०६ ७

उक्तानुमाने व्यभिचारादिदोषनिरासः । ३०७ ३

पूर्वानुमानेन दिगनेकत्व साधनात्तत्रापरितोषप्रदर्शनम् (वि०) ३०७ १९

इहेदानीं घट इति प्रत्यक्षविषयतया दिशः

प्रत्यक्षत्वाक्षेपसमाधानम् । ३०९ १

हहेति प्रतीतिकारणतया दिशः साधनम् । ( प्र० ) ३०९ ११

प्रमाणान्तरेणान्यथासिद्धिनिरासपूर्वकं कालसाधनम् । ३१० ४

अनुमानोपनीतः काल प्रत्यक्षे भासत इत्यभिप्रायेण काल-

साधकानुमानप्रदर्शनम् ।

डक्त्तनुमाने सिद्ध साधना त्तदाकारान्तरकथनम् । ( प्र०) ३१४ १०

      ( १६ ) जीवात्मपरीक्षाप्रकरणे -

सुखादिसमवायितयाऽऽत्मसिद्धिः । ३१४ १

भूतचैतन्यवादे देहप्रवाहो बुद्धिचैतन्यवादे वुद्धिप्रवाह

एवात्मेत्यभिप्रायेणाक्षेपः । ३१६ ४

बुद्धिचैतनिकं प्रत्युत्तरम् । ३१६५

प्रासङ्गिक क्षणभङ्गावतारणम् । ३१७ २

क्षणभङ्गे विप्रतिपत्तिप्रदर्शनम् | ( टी० )

क्षणभङ्गसाधकानुमान वर्णनम् । ३१८ १

प्रसङ्गविपर्ययाभ्यां दृष्टान्तप्रदर्शनद्वारा मिथो

विरुद्धधर्मसंसर्गित्वसाधनम् । ३१९ १

स्यैर्यपक्षे सामर्थ्यासामर्थ्यलक्षणविरोधरूपबाधककथनम ३२० १

विरोधोद्भावनद्वारा क्षणभङ्गखण्डनम् । ३२२ २

क्षणभङ्गे सत्त्वासत्वस्वरूपविरोधान्तरोद्भावनम् । ३२२ ६

      ( १७ ) मनःपरीक्षाप्रकरणे-

अनुमानद्वारा द्रव्यत्वसिर्घ्घे मनस इन्द्रियरवेन साधनम् ३२३ ३

उक्तानुमाने स्वचो ज्ञानमात्रहेतुतया सिद्धसाधनवाणाय

प्रकारान्तरेणानुमानम्। ( टी० ) ३२४ १