पृष्ठम्:न्यायलीलावती.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
विषयानुक्रमणिका ।


विषयः ।    पृ०  पं०

ज्ञानेच्छाकृतिषु प्रत्येकं साध्यताऽऽर्थस्तु समाज इति प्रका

शकारमतखण्डनम् ( वि० ) २४५ २३

शरीरान्तर्भावेण कर्तृत्वखण्डनम् । २४५ ७

ईश्वरानुमाने बाघदोषोद्भावनम् तत्खडनं च । २४५ १

ईश्वरानुमाने विरोधोद्भावननिरासः । २४६ २

ईश्वरानुमाने विशेषविरोधखण्डनम् । २४८ ५

ईश्वरानुमाने हेतुसाध्यव्याप्तिग्रहाक्षेपस्तत्समाधानं च । २४९ ५

ईश्वरसाधकानुमाने उपाधिनिरासः । २५३ ८

तत्र शरीरजन्यत्वे सकर्तृकत्वव्यापकत्वनिरासः । ( प्र० ) २५६ ३

दृश्याहश्यलाघारणव्याप्तिस्वीकारे दोषः । २५७ २

अदृष्टाधीनजगद्वैचित्र्यस्वीकारे दोषप्रदर्शनम् । "

ईश्वरानुमाने सत्प्रतिपक्षदोषोद्भावनं तन्निरासश्च । २५७ १

सकर्तृकत्वस्य शरीरेण सह व्याप्तौ दोषप्रदर्शनम् । २५९ ५

तर्काशुद्धिशब्दार्थविकल्पद्वारा तत्त्खण्डनम् । २६० ४

     ( १२ ) परमाणुपरीक्षाप्रकरणे -

पुनर्विभागाक्षेपाभिप्रायेणाऽणोर्द्रष्यान्तरत्व पूर्वपक्षः । २६२ १

परिमाणतारतम्यानुमाने आश्रयालिद्धिकथनम् । २६३ १

उक्तानुमाने पक्षलाध्यहेतुपदार्थविचार: । २६३ ८

प्रकारान्तरेणोक्तानुमाने पक्षकथनम् । २६७ १

अणुद्रव्यसाधकानुमानान्तराणि तत्खण्डनं च । २६६ २

पूर्वपक्षिमतेन त्रसरेणोर्नित्यत्वलाधनम् । २६७ ३

परमाणुसाधकानुमानान्तरेषु दोषोद्भावनम् । ( टी० ) २६८ १९

अवयवो दृक्ष्य एवेतिव्याप्तिखण्डनाभिप्रायेण पूर्वपक्षखण्डनम् २६९ १

त्रसरेणोस्तन्महस्वस्य चानुमानेन नित्यत्वनिरासः । २६९ २

अनुमानेन परमाणुसाधनोपसंहारः । २७० २

परमाणुद्यणुकखण्डनप्रकार: । ( टि० ) २७१ १७

परमाणुसद्भावेऽपि तेषां पृथिव्याद्यनात्मकत्वेन

पुनर्विभागाक्षेपः । २७१ २

यद्यज्जातीय कार्यजनकं तवज्जातीयमिति व्यातिभङ्गदर्शनम् २७१ ३

पृथिवीस्वादेर्द्दश्यसन्तानव्यङ्गयस्वासिद्धिप्रदर्शनपूवकमुक्ता

क्षेपसमाधानम् । २७२ ३