पृष्ठम्:न्यायलीलावती.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
विषयानुक्रमणिका ।


विषयः ।   पृ०  प०

मानुषशरीस्य भूतान्तरप्रकृतित्वे बाधकवर्णनम् । २१३ १

अयोनिजशरीरसाधकमतान्तरप्रदर्शनम् ।

स्वर्गिशरीरे योनिजत्वनिरासः ।

भाष्योक्तभुजगादिशरशिक्षेपस्तरसमाधानं च । २१५ २

     ( ९ ) विषयपरीक्षाप्रकरणे--

विषये द्रव्यान्तरत्वसाधकानुमानप्रदर्शनम् । २१६ १

उक्तानुमाने व्यभिचारप्रदर्शनपूर्वकं विषयाणां नवद्रव्यब

हिर्भावाभावसाधनम् । २१६ ३

हरिकादीनां पृथिव्यादिभेदाक्षेपसमाधिः । २१८ २

     (१०) (सृष्ठि०) प्रलयपरीक्षामकरणे--

भाष्योक्तसंहारविघेराक्षेपः । २२० १

संहारसाधकानुमानेषु आश्रयासिद्ध्यादिदूषणोद्भावनम् । २२१ २

उक्तानुमानीयसन्तानशब्दार्थः । ( प्र० ) २२१ ६

निर्दुष्टानुमानद्वारा प्रलयसाधनम् । २२८ ३

अवान्तरप्रलये महाप्रलये च पूर्वपक्ष्यनुमानयोर्दूषणोद्भाव--

नपूर्वकं सिद्धान्त्यनुमानप्रदर्शनम् । ( प्र० )

तत्र मुरारिमिक्षमतविवरणम् | (वि०)

उपाधिलक्षणमुपाधिगवेषणाविचारश्च । (वि०) २२९

अनुमानान्तराभ्यां प्रलयसाधनम् । २३३ १

सत्प्रतिपक्षानुमानखण्डनम् । २३७ १

सम्प्रदायिकमतेन प्रलयसाधकानुमानम् । (प्र०) २३६ १९

साम्प्रदायिक मतेऽस्वरसप्रदर्शनम् । (वि०) २३६ २१

प्रमलयसाधकानुमानद्वयं, तदनन्तरं सर्गसिध्घर्थमनुमानं च । कं०२३८ ८

     ( ११ ) ईश्वरपरीक्षाप्रकरणे -

प्रमाणाभावादीश्वरो न द्रव्यान्तरमिति मतविशेषखण्डन-

पूर्वकमनुमानेन तत्साधनम् । २३९ १

उक्तानुमाने पक्षपक्षतावच्छेदकयोर्विचारः । (प्र०वि०) १५

सकर्तृकत्व रूप साध्य शब्दार्थविवेकः । २४१ १

अस्मदादिना सिद्धसाधनवारणायोपादानगोचरशब्दा.

 र्घनिरूपणम् । ( प्र० ) २४१ १४